Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 1:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 sa ce"svarasya vaakye khrii.s.tasya saak.sye ca yadyad d.r.s.tavaan tasya pramaa.na.m dattavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 स चेश्वरस्य वाक्ये ख्रीष्टस्य साक्ष्ये च यद्यद् दृष्टवान् तस्य प्रमाणं दत्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 স চেশ্ৱৰস্য ৱাক্যে খ্ৰীষ্টস্য সাক্ষ্যে চ যদ্যদ্ দৃষ্টৱান্ তস্য প্ৰমাণং দত্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 স চেশ্ৱরস্য ৱাক্যে খ্রীষ্টস্য সাক্ষ্যে চ যদ্যদ্ দৃষ্টৱান্ তস্য প্রমাণং দত্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သ စေၑွရသျ ဝါကျေ ခြီၐ္ဋသျ သာက္ၐျေ စ ယဒျဒ် ဒၖၐ္ဋဝါန် တသျ ပြမာဏံ ဒတ္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 sa cEzvarasya vAkyE khrISTasya sAkSyE ca yadyad dRSTavAn tasya pramANaM dattavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 1:2
22 अन्तरसन्दर्भाः  

puna"sca yohanaparameka.m pramaa.na.m datvaa kathitavaan vihaayasa.h kapotavad avatarantamaatmaanam asyoparyyavati.s.thanta.m ca d.r.s.tavaanaham|


sa iliyaasara.m "sma"saanaad aagantum aahvatavaan "sma"saanaa nca udasthaapayad ye ye lokaastatkarmya saak.saad apa"syan te pramaa.na.m daatum aarabhanta|


yo jano.asya saak.sya.m dadaati sa svaya.m d.r.s.tavaan tasyeda.m saak.sya.m satya.m tasya kathaa yu.smaaka.m vi"svaasa.m janayitu.m yogyaa tat sa jaanaati|


yo jana etaani sarvvaa.ni likhitavaan atra saak.sya nca dattavaan saeva sa "si.sya.h, tasya saak.sya.m pramaa.namiti vaya.m jaaniima.h|


tubhya.m yathaartha.m kathayaami, vaya.m yad vidmastad vacma.h ya.mcca pa"syaamastasyaiva saak.sya.m dadma.h kintu yu.smaabhirasmaaka.m saak.sitva.m na g.rhyate|


yato yadyad adraak.siira"srau.sii"sca sarvve.saa.m maanavaanaa.m samiipe tva.m te.saa.m saak.sii bhavi.syasi|


kintu samutti.s.tha tva.m yad d.r.s.tavaan ita.h puna nca yadyat tvaa.m dar"sayi.syaami te.saa.m sarvve.saa.m kaaryyaa.naa.m tvaa.m saak.si.na.m mama sevaka nca karttum dar"sanam adaam|


vaya.m yad apa"syaama yada"s.r.numa ca tanna pracaarayi.syaama etat kadaapi bhavitu.m na "saknoti|


tena yuuya.m khrii.s.taat sarvvavidhavakt.rtaaj naanaadiini sarvvadhanaani labdhavanta.h|


he bhraataro yu.smatsamiipe mamaagamanakaale.aha.m vakt.rtaayaa vidyaayaa vaa naipu.nyene"svarasya saak.sya.m pracaaritavaan tannahi;


aadito ya aasiid yasya vaag asmaabhira"sraavi ya nca vaya.m svanetrai rd.r.s.tavanto ya nca viik.sitavanta.h svakarai.h sp.r.s.tavanta"sca ta.m jiivanavaada.m vaya.m j naapayaama.h|


pitaa jagatraataara.m putra.m pre.sitavaan etad vaya.m d.r.s.tvaa pramaa.nayaama.h|


diimiitriyasya pak.se sarvvai.h saak.syam adaayi vi"se.sata.h satyamatenaapi, vayamapi tatpak.se saak.sya.m dadma.h, asmaaka nca saak.sya.m satyameveti yuuya.m jaaniitha|


tenoktam, aha.m ka.h k.sa"scaarthata aadiranta"sca| tva.m yad drak.syasi tad granthe likhitvaa"siyaade"sasthaanaa.m sapta samitiinaa.m samiipam iphi.sa.m smur.naa.m thuyaatiiraa.m saarddi.m philaadilphiyaa.m laayadiikeyaa nca pre.saya|


ato yad bhavati yacceta.h para.m bhavi.syati tvayaa d.r.s.ta.m tat sarvva.m likhyataa.m|


yu.smaaka.m bhraataa yii"sukhrii.s.tasya kle"saraajyatitik.saa.naa.m sahabhaagii caaha.m yohan ii"svarasya vaakyaheto ryii"sukhrii.s.tasya saak.syaheto"sca paatmanaamaka upadviipa aasa.m|


me.savatsasya raktena svasaak.syavacanena ca| te tu nirjitavantasta.m na ca sneham akurvvata| praa.no.svapi svakiiye.su mara.nasyaiva sa"nka.te|


tato naago yo.site kruddhvaa tadva.m"sasyaava"si.s.talokairarthato ya ii"svarasyaaj naa.h paalayanti yii"so.h saak.sya.m dhaarayanti ca tai.h saha yoddhu.m nirgatavaan|


anantara.m mayaa si.mhaasanaani d.r.s.taani tatra ye janaa upaavi"san tebhyo vicaarabhaaro .adiiyata; anantara.m yii"so.h saak.syasya kaara.naad ii"svaravaakyasya kaara.naacca ye.saa.m "sira"schedana.m k.rta.m pa"sostadiiyapratimaayaa vaa puujaa yai rna k.rtaa bhaale kare vaa kala"nko .api na dh.rtaste.saam aatmaano .api mayaa d.r.s.taa.h, te praaptajiivanaastadvar.sasahasra.m yaavat khrii.s.tena saarddha.m raajatvamakurvvan|


asmaaka.m prabho ryii"sukhrii.s.tasyaanugraha.h sarvve.su yu.smaasu varttataa.m|aamen|


anantara.m pa ncamamudraayaa.m tena mocitaayaam ii"svaravaakyahetostatra saak.syadaanaacca cheditaanaa.m lokaanaa.m dehino vedyaa adho mayaad.r"syanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्