Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 1:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 te.saa.m sapta diipav.rk.saa.naa.m madhye diirghaparicchadaparihita.h suvar.na"s.r"nkhalena ve.s.titavak.sa"sca manu.syaputraak.rtireko janasti.s.thati,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तेषां सप्त दीपवृक्षाणां मध्ये दीर्घपरिच्छदपरिहितः सुवर्णशृङ्खलेन वेष्टितवक्षश्च मनुष्यपुत्राकृतिरेको जनस्तिष्ठति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তেষাং সপ্ত দীপৱৃক্ষাণাং মধ্যে দীৰ্ঘপৰিচ্ছদপৰিহিতঃ সুৱৰ্ণশৃঙ্খলেন ৱেষ্টিতৱক্ষশ্চ মনুষ্যপুত্ৰাকৃতিৰেকো জনস্তিষ্ঠতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তেষাং সপ্ত দীপৱৃক্ষাণাং মধ্যে দীর্ঘপরিচ্ছদপরিহিতঃ সুৱর্ণশৃঙ্খলেন ৱেষ্টিতৱক্ষশ্চ মনুষ্যপুত্রাকৃতিরেকো জনস্তিষ্ঠতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တေၐာံ သပ္တ ဒီပဝၖက္ၐာဏာံ မဓျေ ဒီရ္ဃပရိစ္ဆဒပရိဟိတး သုဝရ္ဏၑၖင်္ခလေန ဝေၐ္ဋိတဝက္ၐၑ္စ မနုၐျပုတြာကၖတိရေကော ဇနသ္တိၐ္ဌတိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tESAM sapta dIpavRkSANAM madhyE dIrghaparicchadaparihitaH suvarNazRgkhalEna vESTitavakSazca manuSyaputrAkRtirEkO janastiSThati,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 1:13
15 अन्तरसन्दर्भाः  

asmaaka.m yo mahaayaajako .asti so.asmaaka.m du.hkhai rdu.hkhito bhavitum a"sakto nahi kintu paapa.m vinaa sarvvavi.saye vayamiva pariik.sita.h|


tadanantara.m niriik.samaa.nena mayaa "svetavar.na eko megho d.r.s.tastanmeghaaruu.dho jano maanavaputraak.rtirasti tasya "sirasi suvar.nakirii.ta.m kare ca tiik.s.na.m daatra.m ti.s.thati|


ye ca sapta duutaa.h sapta da.n.daan dhaarayanti te tasmaat mandiraat niragacchan| te.saa.m paricchadaa nirmmala"s.rbhravar.navastranirmmitaa vak.saa.msi ca suvar.na"s.r"nkhalai rve.s.titaanyaasan|


iphi.sasthasamite rduuta.m prati tvam ida.m likha; yo dak.si.nakare.na sapta taaraa dhaarayati saptaanaa.m suvar.nadiipav.rk.saa.naa.m madhye gamanaagamane karoti ca tenedam ucyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्