Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 4:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 yuuya.m prabhau sarvvadaanandata| puna rvadaami yuuyam aanandata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यूयं प्रभौ सर्व्वदानन्दत। पुन र्वदामि यूयम् आनन्दत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যূযং প্ৰভৌ সৰ্ৱ্ৱদানন্দত| পুন ৰ্ৱদামি যূযম্ আনন্দত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যূযং প্রভৌ সর্ৱ্ৱদানন্দত| পুন র্ৱদামি যূযম্ আনন্দত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယူယံ ပြဘော် သရွွဒါနန္ဒတ၊ ပုန ရွဒါမိ ယူယမ် အာနန္ဒတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yUyaM prabhau sarvvadAnandata| puna rvadAmi yUyam Anandata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 4:4
18 अन्तरसन्दर्भाः  

tadaa aanandata, tathaa bh.r"sa.m hlaadadhva nca, yata.h svarge bhuuyaa.msi phalaani lapsyadhve; te yu.smaaka.m puraatanaan bhavi.syadvaadino.api taad.rg ataa.dayan|


atha ni"siithasamaye paulasiilaavii"svaramuddi"sya praathanaa.m gaana nca k.rtavantau, kaaraasthitaa lokaa"sca tada"s.r.nvan


kintu tasya naamaartha.m vaya.m lajjaabhogasya yogyatvena ga.nitaa ityatra te saanandaa.h santa.h sabhaasthaanaa.m saak.saad agacchan|


apara.m pratyaa"saayaam aananditaa du.hkhasamaye ca dhairyyayuktaa bhavata; praarthanaayaa.m satata.m pravarttadhva.m|


"sokayuktaa"sca vaya.m sadaanandaama.h, daridraa vaya.m bahuun dhanina.h kurmma.h, aki ncanaa"sca vaya.m sarvva.m dhaarayaama.h|


yu.smaaka.m sannidhau ya.h susa.mvaado.asmaabhi rgho.sitastasmaad anya.h susa.mvaado.asmaaka.m svargiiyaduutaanaa.m vaa madhye kenacid yadi gho.syate tarhi sa "sapto bhavatu|


he bhraatara.h, "se.se vadaami yuuya.m prabhaavaanandata| puna.h punarekasya vaco lekhana.m mama kle"sada.m nahi yu.smadartha nca bhramanaa"saka.m bhavati|


kintu khrii.s.tena kle"saanaa.m sahabhaagitvaad aanandata tena tasya prataapaprakaa"se.apyaananandena praphullaa bhavi.syatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्