फिलिप्पियों 4:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 he mama satya sahakaarin tvaamapi viniiya vadaami etayorupakaarastvayaa kriyataa.m yataste kliiminaadibhi.h sahakaaribhi.h saarddha.m susa.mvaadapracaara.naaya mama saahaayyaartha.m pari"sramam akurvvataa.m te.saa.m sarvve.saa.m naamaani ca jiivanapustake likhitaani vidyante| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari3 हे मम सत्य सहकारिन् त्वामपि विनीय वदामि एतयोरुपकारस्त्वया क्रियतां यतस्ते क्लीमिनादिभिः सहकारिभिः सार्द्धं सुसंवादप्रचारणाय मम साहाय्यार्थं परिश्रमम् अकुर्व्वतां तेषां सर्व्वेषां नामानि च जीवनपुस्तके लिखितानि विद्यन्ते। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 হে মম সত্য সহকাৰিন্ ৎৱামপি ৱিনীয ৱদামি এতযোৰুপকাৰস্ত্ৱযা ক্ৰিযতাং যতস্তে ক্লীমিনাদিভিঃ সহকাৰিভিঃ সাৰ্দ্ধং সুসংৱাদপ্ৰচাৰণায মম সাহায্যাৰ্থং পৰিশ্ৰমম্ অকুৰ্ৱ্ৱতাং তেষাং সৰ্ৱ্ৱেষাং নামানি চ জীৱনপুস্তকে লিখিতানি ৱিদ্যন্তে| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 হে মম সত্য সহকারিন্ ৎৱামপি ৱিনীয ৱদামি এতযোরুপকারস্ত্ৱযা ক্রিযতাং যতস্তে ক্লীমিনাদিভিঃ সহকারিভিঃ সার্দ্ধং সুসংৱাদপ্রচারণায মম সাহায্যার্থং পরিশ্রমম্ অকুর্ৱ্ৱতাং তেষাং সর্ৱ্ৱেষাং নামানি চ জীৱনপুস্তকে লিখিতানি ৱিদ্যন্তে| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 ဟေ မမ သတျ သဟကာရိန် တွာမပိ ဝိနီယ ဝဒါမိ ဧတယောရုပကာရသ္တွယာ ကြိယတာံ ယတသ္တေ က္လီမိနာဒိဘိး သဟကာရိဘိး သာရ္ဒ္ဓံ သုသံဝါဒပြစာရဏာယ မမ သာဟာယျာရ္ထံ ပရိၑြမမ် အကုရွွတာံ တေၐာံ သရွွေၐာံ နာမာနိ စ ဇီဝနပုသ္တကေ လိခိတာနိ ဝိဒျန္တေ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script3 hE mama satya sahakArin tvAmapi vinIya vadAmi EtayOrupakArastvayA kriyatAM yatastE klIminAdibhiH sahakAribhiH sArddhaM susaMvAdapracAraNAya mama sAhAyyArthaM parizramam akurvvatAM tESAM sarvvESAM nAmAni ca jIvanapustakE likhitAni vidyantE| अध्यायं द्रष्टव्यम् |
yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|
tvayaa d.r.s.to .asau pa"suraasiit nedaanii.m varttate kintu rasaatalaat tenodetavya.m vinaa"sa"sca gantavya.h| tato ye.saa.m naamaani jagata.h s.r.s.tikaalam aarabhya jiivanapustake likhitaani na vidyante te p.rthiviinivaasino bhuutam avarttamaanamupasthaasyanta nca ta.m pa"su.m d.r.s.tvaa"scaryya.m ma.msyante|