Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 4:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 sarvve pavitralokaa vi"se.sata.h kaisarasya parijanaa yu.smaan namaskurvvate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 सर्व्वे पवित्रलोका विशेषतः कैसरस्य परिजना युष्मान् नमस्कुर्व्वते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 সৰ্ৱ্ৱে পৱিত্ৰলোকা ৱিশেষতঃ কৈসৰস্য পৰিজনা যুষ্মান্ নমস্কুৰ্ৱ্ৱতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 সর্ৱ্ৱে পৱিত্রলোকা ৱিশেষতঃ কৈসরস্য পরিজনা যুষ্মান্ নমস্কুর্ৱ্ৱতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 သရွွေ ပဝိတြလောကာ ဝိၑေၐတး ကဲသရသျ ပရိဇနာ ယုၐ္မာန် နမသ္ကုရွွတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 sarvvE pavitralOkA vizESataH kaisarasya parijanA yuSmAn namaskurvvatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 4:22
9 अन्तरसन्दर्भाः  

apara.m yuuya.m yadi kevala.m sviiyabhraat.rtvena namata, tarhi ki.m mahat karmma kurutha? ca.n.daalaa api taad.r"sa.m ki.m na kurvvanti?


puna rmama mukha.m na drak.syatha vi"se.sata e.saa yaa kathaa tenaakathi tatkaara.naat "soka.m vilaapa nca k.rtvaa ka.n.tha.m dh.rtvaa cumbitavanta.h| pa"scaat te ta.m pota.m niitavanta.h|


tasmaad ananiya.h pratyavadat he prabho yiruu"saalami pavitralokaan prati so.anekahi.msaa.m k.rtavaan;


yuuya.m paraspara.m pavitracumbanena namaskurudhva.m| khrii.s.tasya dharmmasamaajaga.no yu.smaan namaskurute|


aparam aha.m khrii.s.tasya k.rte baddho.asmiiti raajapuryyaam anyasthaane.su ca sarvve.saa.m nika.te suspa.s.tam abhavat,


yu.smaaka.m sarvvaan naayakaan pavitralokaa.m"sca namaskuruta| aparam itaaliyaade"siiyaanaa.m namaskaara.m j naasyatha|


yu.smaabhi.h sahaabhirucitaa yaa samiti rbaabili vidyate saa mama putro maarka"sca yu.smaan namaskaara.m vedayati|


acire.na tvaa.m drak.syaamiiti mama pratyaa"saaste tadaavaa.m sammukhiibhuuya paraspara.m sambhaa.si.syaavahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्