Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 4:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 kintu mama kasyaapyabhaavo naasti sarvva.m pracuram aaste yata ii"svarasya graahya.m tu.s.tijanaka.m sugandhinaivedyasvaruupa.m yu.smaaka.m daana.m ipaaphraditaad g.rhiitvaaha.m parit.rpto.asmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 किन्तु मम कस्याप्यभावो नास्ति सर्व्वं प्रचुरम् आस्ते यत ईश्वरस्य ग्राह्यं तुष्टिजनकं सुगन्धिनैवेद्यस्वरूपं युष्माकं दानं इपाफ्रदिताद् गृहीत्वाहं परितृप्तोऽस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কিন্তু মম কস্যাপ্যভাৱো নাস্তি সৰ্ৱ্ৱং প্ৰচুৰম্ আস্তে যত ঈশ্ৱৰস্য গ্ৰাহ্যং তুষ্টিজনকং সুগন্ধিনৈৱেদ্যস্ৱৰূপং যুষ্মাকং দানং ইপাফ্ৰদিতাদ্ গৃহীৎৱাহং পৰিতৃপ্তোঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কিন্তু মম কস্যাপ্যভাৱো নাস্তি সর্ৱ্ৱং প্রচুরম্ আস্তে যত ঈশ্ৱরস্য গ্রাহ্যং তুষ্টিজনকং সুগন্ধিনৈৱেদ্যস্ৱরূপং যুষ্মাকং দানং ইপাফ্রদিতাদ্ গৃহীৎৱাহং পরিতৃপ্তোঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကိန္တု မမ ကသျာပျဘာဝေါ နာသ္တိ သရွွံ ပြစုရမ် အာသ္တေ ယတ ဤၑွရသျ ဂြာဟျံ တုၐ္ဋိဇနကံ သုဂန္ဓိနဲဝေဒျသွရူပံ ယုၐ္မာကံ ဒါနံ ဣပါဖြဒိတာဒ် ဂၖဟီတွာဟံ ပရိတၖပ္တော'သ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kintu mama kasyApyabhAvO nAsti sarvvaM pracuram AstE yata Izvarasya grAhyaM tuSTijanakaM sugandhinaivEdyasvarUpaM yuSmAkaM dAnaM ipAphraditAd gRhItvAhaM paritRptO'smi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 4:18
15 अन्तरसन्दर्भाः  

kintu sa ta.m d.r.s.tvaa bhiito.akathayat, he prabho ki.m? tadaa tamavadat tava praarthanaa daanaadi ca saak.sisvaruupa.m bhuutve"svarasya gocaramabhavat|


he bhraatara ii"svarasya k.rpayaaha.m yu.smaan vinaye yuuya.m sva.m sva.m "sariira.m sajiiva.m pavitra.m graahya.m balim ii"svaramuddi"sya samuts.rjata, e.saa sevaa yu.smaaka.m yogyaa|


yu.smaaka.m sevanaayaaham anyasamitibhyo bh.rti g.rhlan dhanamapah.rtavaan,


etayopakaarasevayaa pavitralokaanaam arthaabhaavasya pratiikaaro jaayata iti kevala.m nahi kintvii"scarasya dhanyavaado.api baahulyenotpaadyate|


khrii.s.ta iva premaacaara.m kuruta ca, yata.h so.asmaasu prema k.rtavaan asmaaka.m vinimayena caatmanivedana.m k.rtvaa graahyasugandhaarthakam upahaara.m bali nce"svaraaca dattavaan|


daridrataa.m bhoktu.m "saknomi dhanaa.dhyataam api bhoktu.m "saknomi sarvvathaa sarvvavi.saye.su viniito.aha.m pracurataa.m k.sudhaa nca dhana.m dainya ncaavagato.asmi|


he bhraatara.h, yu.smaaka.m k.rte sarvvadaa yathaayogyam ii"svarasya dhanyavaado .asmaabhi.h karttavya.h, yato heto ryu.smaaka.m vi"svaasa uttarottara.m varddhate parasparam ekaikasya prema ca bahuphala.m bhavati|


apara nca paropakaaro daana nca yu.smaabhi rna vismaryyataa.m yatastaad.r"sa.m balidaanam ii"svaraaya rocate|


yuuyamapi jiivatprastaraa iva niciiyamaanaa aatmikamandira.m khrii.s.tena yii"sunaa ce"svarato.sakaa.naam aatmikabaliinaa.m daanaartha.m pavitro yaajakavargo bhavatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्