Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 4:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 he philipiiyalokaa.h, susa.mvaadasyodayakaale yadaaha.m maakidaniyaade"saat prati.s.the tadaa kevalaan yu.smaan vinaaparayaa kayaapi samityaa saha daanaadaanayo rmama ko.api sambandho naasiid iti yuuyamapi jaaniitha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 हे फिलिपीयलोकाः, सुसंवादस्योदयकाले यदाहं माकिदनियादेशात् प्रतिष्ठे तदा केवलान् युष्मान् विनापरया कयापि समित्या सह दानादानयो र्मम कोऽपि सम्बन्धो नासीद् इति यूयमपि जानीथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 হে ফিলিপীযলোকাঃ, সুসংৱাদস্যোদযকালে যদাহং মাকিদনিযাদেশাৎ প্ৰতিষ্ঠে তদা কেৱলান্ যুষ্মান্ ৱিনাপৰযা কযাপি সমিত্যা সহ দানাদানযো ৰ্মম কোঽপি সম্বন্ধো নাসীদ্ ইতি যূযমপি জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 হে ফিলিপীযলোকাঃ, সুসংৱাদস্যোদযকালে যদাহং মাকিদনিযাদেশাৎ প্রতিষ্ঠে তদা কেৱলান্ যুষ্মান্ ৱিনাপরযা কযাপি সমিত্যা সহ দানাদানযো র্মম কোঽপি সম্বন্ধো নাসীদ্ ইতি যূযমপি জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဟေ ဖိလိပီယလောကား, သုသံဝါဒသျောဒယကာလေ ယဒါဟံ မာကိဒနိယာဒေၑာတ် ပြတိၐ္ဌေ တဒါ ကေဝလာန် ယုၐ္မာန် ဝိနာပရယာ ကယာပိ သမိတျာ သဟ ဒါနာဒါနယော ရ္မမ ကော'ပိ သမ္ဗန္ဓော နာသီဒ် ဣတိ ယူယမပိ ဇာနီထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 hE philipIyalOkAH, susaMvAdasyOdayakAlE yadAhaM mAkidaniyAdEzAt pratiSThE tadA kEvalAn yuSmAn vinAparayA kayApi samityA saha dAnAdAnayO rmama kO'pi sambandhO nAsId iti yUyamapi jAnItha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 4:15
12 अन्तरसन्दर्भाः  

tatastau kaaraayaa nirgatya ludiyaayaa g.rha.m gatavantau tatra bhraat.rga.na.m saak.saatk.rtya taan saantvayitvaa tasmaat sthaanaat prasthitau|


yato yiruu"saalamasthapavitralokaanaa.m madhye ye daridraa arthavi"sraa.nanena taanupakarttu.m maakidaniyaade"siiyaa aakhaayaade"siiyaa"sca lokaa aicchan|


he bhraatara.h, maa.m prati yad yad gha.tita.m tena susa.mvaadapracaarasya baadhaa nahi kintu v.rddhireva jaataa tad yu.smaan j naapayitu.m kaamaye.aha.m|


ye virodhaat khrii.s.ta.m gho.sayanti te pavitrabhaavaat tanna kurvvanto mama bandhanaani bahutaraklo"sadaayiini karttum icchanti|


yu.smaaka.m susa.mvaadabhaagitvakaara.naad ii"svara.m dhanya.m vadaami|


yu.smaan sarvvaan adhi mama taad.r"so bhaavo yathaartho yato.aha.m kaaraavasthaayaa.m pratyuttarakara.ne susa.mvaadasya praamaa.nyakara.ne ca yu.smaan sarvvaan mayaa saarddham ekaanugrahasya bhaagino matvaa svah.rdaye dhaarayaami|


ato he priyatamaa.h, yu.smaabhi ryadvat sarvvadaa kriyate tadvat kevale mamopasthitikaale tannahi kintvidaaniim anupasthite.api mayi bahutarayatnenaaj naa.m g.rhiitvaa bhayakampaabhyaa.m svasvaparitraa.na.m saadhyataa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्