Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 3:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 puur.nayatnena lak.sya.m prati dhaavan khrii.s.tayii"sunorddhvaat maam aahvayata ii"svaraat jet.rpa.na.m praaptu.m ce.s.te|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 पूर्णयत्नेन लक्ष्यं प्रति धावन् ख्रीष्टयीशुनोर्द्ध्वात् माम् आह्वयत ईश्वरात् जेतृपणं प्राप्तुं चेष्टे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 পূৰ্ণযত্নেন লক্ষ্যং প্ৰতি ধাৱন্ খ্ৰীষ্টযীশুনোৰ্দ্ধ্ৱাৎ মাম্ আহ্ৱযত ঈশ্ৱৰাৎ জেতৃপণং প্ৰাপ্তুং চেষ্টে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 পূর্ণযত্নেন লক্ষ্যং প্রতি ধাৱন্ খ্রীষ্টযীশুনোর্দ্ধ্ৱাৎ মাম্ আহ্ৱযত ঈশ্ৱরাৎ জেতৃপণং প্রাপ্তুং চেষ্টে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ပူရ္ဏယတ္နေန လက္ၐျံ ပြတိ ဓာဝန် ခြီၐ္ဋယီၑုနောရ္ဒ္ဓွာတ် မာမ် အာဟွယတ ဤၑွရာတ် ဇေတၖပဏံ ပြာပ္တုံ စေၐ္ဋေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 pUrNayatnEna lakSyaM prati dhAvan khrISTayIzunOrddhvAt mAm Ahvayata IzvarAt jEtRpaNaM prAptuM cESTE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 3:14
20 अन्तरसन्दर्भाः  

yohana aagamanaparyyanata.m yu.smaaka.m samiipe vyavasthaabhavi.syadvaadinaa.m lekhanaani caasan tata.h prabh.rti ii"svararaajyasya susa.mvaada.h pracarati, ekaiko lokastanmadhya.m yatnena pravi"sati ca|


yata ii"svarasya daanaad aahvaanaa nca pa"scaattaapo na bhavati|


pa.nyalaabhaartha.m ye dhaavanti dhaavataa.m te.saa.m sarvve.saa.m kevala eka.h pa.nya.m labhate yu.smaabhi.h kimetanna j naayate? ato yuuya.m yathaa pa.nya.m lapsyadhve tathaiva dhaavata|


k.sa.namaatrasthaayi yadetat laghi.s.tha.m du.hkha.m tad atibaahulyenaasmaakam anantakaalasthaayi gari.s.thasukha.m saadhayati,


vayameva chinnatvaco lokaa yato vayam aatmane"svara.m sevaamahe khrii.s.tena yii"sunaa "slaaghaamahe "sariire.na ca pragalbhataa.m na kurvvaamahe|


apara nca namrataa svargaduutaanaa.m sevaa caitaad.r"sam i.s.takarmmaacaran ya.h ka"scit parok.savi.sayaan pravi"sati svakiiya"saariirikabhaavena ca mudhaa garvvita.h san


ya ii"svara.h sviiyaraajyaaya vibhavaaya ca yu.smaan aahuutavaan tadupayuktaacara.naaya yu.smaan pravarttitavanta"sceti yuuya.m jaaniitha|


so.asmaan paritraa.napaatraa.ni k.rtavaan pavitre.naahvaanenaahuutavaa.m"sca; asmatkarmmahetuneti nahi sviiyaniruupaa.nasya prasaadasya ca k.rte tat k.rtavaan| sa prasaada.h s.r.s.te.h puurvvakaale khrii.s.tena yii"sunaasmabhyam adaayi,


he svargiiyasyaahvaanasya sahabhaagina.h pavitrabhraatara.h, asmaaka.m dharmmapratij naayaa duuto.agrasara"sca yo yii"sustam aalocadhva.m|


vaya.m m.rtijanakakarmmabhyo mana.hparaavarttanam ii"svare vi"svaaso majjana"sik.sa.na.m hastaarpa.na.m m.rtalokaanaam utthaanam


ataeva yuuya.m mana.hka.tibandhana.m k.rtvaa prabuddhaa.h santo yii"sukhrii.s.tasya prakaa"sasamaye yu.smaasu vartti.syamaanasyaanugrahasya sampuur.naa.m pratyaa"saa.m kuruta|


k.sa.nikadu.hkhabhogaat param asmabhya.m khrii.s.tena yii"sunaa svakiiyaanantagauravadaanaartha.m yo.asmaan aahuutavaan sa sarvvaanugraahii"svara.h svaya.m yu.smaan siddhaan sthiraan sabalaan ni"scalaa.m"sca karotu|


jiivanaartham ii"svarabhaktyartha nca yadyad aava"syaka.m tat sarvva.m gauravasadgu.naabhyaam asmadaahvaanakaari.nastattvaj naanadvaaraa tasye"svariiya"saktirasmabhya.m dattavatii|


aparamaha.m yathaa jitavaan mama pitraa ca saha tasya si.mhaasana upavi.s.ta"scaasmi, tathaa yo jano jayati tamaha.m mayaa saarddha.m matsi.mhaasana upave"sayi.syaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्