Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 3:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 yena kenacit prakaare.na m.rtaanaa.m punarutthiti.m praaptu.m yate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 येन केनचित् प्रकारेण मृतानां पुनरुत्थितिं प्राप्तुं यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যেন কেনচিৎ প্ৰকাৰেণ মৃতানাং পুনৰুত্থিতিং প্ৰাপ্তুং যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যেন কেনচিৎ প্রকারেণ মৃতানাং পুনরুত্থিতিং প্রাপ্তুং যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယေန ကေနစိတ် ပြကာရေဏ မၖတာနာံ ပုနရုတ္ထိတိံ ပြာပ္တုံ ယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yEna kEnacit prakArENa mRtAnAM punarutthitiM prAptuM yatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 3:11
17 अन्तरसन्दर्भाः  

tata aa"si.sa.m lapsyase, te.su pari"sodha.m karttuma"saknuvatsu "sma"saanaaddhaarmmikaanaamutthaanakaale tva.m phalaa.m lapsyase|


marthaa vyaaharat "se.sadivase sa utthaanasamaye protthaasyatiiti jaane.aha.m|


anantara.m paulaste.saam arddha.m siduukilokaa arddha.m phiruu"silokaa iti d.r.s.tvaa proccai.h sabhaasthalokaan avadat he bhraat.rga.na aha.m phiruu"simataavalambii phiruu"sina.h satnaana"sca, m.rtalokaanaam utthaane pratyaa"saakara.naad ahamapavaaditosmi|


tasyaa"ngiikaarasya phala.m praaptum asmaaka.m dvaada"sava.m"saa divaani"sa.m mahaayatnaad ii"svarasevana.m k.rtvaa yaa.m pratyaa"saa.m kurvvanti tasyaa.h pratyaa"saayaa hetoraha.m yihuudiiyairapavaadito.abhavam|


tat khaata.m "siitakaale vaasaarhasthaana.m na tasmaad avaaciipratiicordi"so.h kriityaa.h phainiikiyakhaata.m yaatu.m yadi "saknuvantastarhi tatra "siitakaala.m yaapayitu.m praaye.na sarvve mantrayaamaasu.h|


tannimittam anyade"sinaa.m nika.te prerita.h san aha.m svapadasya mahimaana.m prakaa"sayaami|


kintvekaikena janena nije nije paryyaaya utthaatavya.m prathamata.h prathamajaataphalasvaruupena khrii.s.tena, dvitiiyatastasyaagamanasamaye khrii.s.tasya lokai.h|


durbbalaan yat pratipadye tadarthamaha.m durbbalaanaa.m k.rte durbbala_ivaabhava.m| ittha.m kenaapi prakaare.na katipayaa lokaa yanmayaa paritraa.na.m praapnuyustadartha.m yo yaad.r"sa aasiit tasya k.rte .aha.m taad.r"sa_ivaabhava.m|


itaraan prati susa.mvaada.m gho.sayitvaaha.m yat svayamagraahyo na bhavaami tadartha.m deham aahanmi va"siikurvve ca|


kintu sarpe.na svakhalatayaa yadvad havaa va ncayaa ncake tadvat khrii.s.ta.m prati satiitvaad yu.smaaka.m bhra.m"sa.h sambhavi.syatiiti bibhemi|


tasmaat pariik.sake.na yu.smaasu pariik.site.svasmaaka.m pari"sramo viphalo bhavi.syatiiti bhaya.m so.dhu.m yadaaha.m naa"saknuva.m tadaa yu.smaaka.m vi"svaasasya tattvaavadhaara.naaya tam apre.saya.m|


kenaapi prakaare.na ko.api yu.smaan na va ncayatu yatastasmaad dinaat puurvva.m dharmmalopenopasyaatavya.m,


"se.sa.m pu.nyamuku.ta.m madartha.m rak.sita.m vidyate tacca tasmin mahaadine yathaarthavicaarake.na prabhunaa mahya.m daayi.syate kevala.m mahyam iti nahi kintu yaavanto lokaastasyaagamanam aakaa"nk.sante tebhya.h sarvvebhyo .api daayi.syate|


yo.sita.h punarutthaanena m.rtaan aatmajaan lebhireे, apare ca "sre.s.thotthaanasya praapteraa"sayaa rak.saam ag.rhiitvaa taa.danena m.rtavanta.h|


kintvava"si.s.taa m.rtajanaastasya var.sasahasrasya samaapte.h puurvva.m jiivana.m na praapan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्