Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 sa ii"svararuupii san svakiiyaam ii"svaratulyataa.m "slaaghaaspada.m naamanyata,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 स ईश्वररूपी सन् स्वकीयाम् ईश्वरतुल्यतां श्लाघास्पदं नामन्यत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 স ঈশ্ৱৰৰূপী সন্ স্ৱকীযাম্ ঈশ্ৱৰতুল্যতাং শ্লাঘাস্পদং নামন্যত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 স ঈশ্ৱররূপী সন্ স্ৱকীযাম্ ঈশ্ৱরতুল্যতাং শ্লাঘাস্পদং নামন্যত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သ ဤၑွရရူပီ သန် သွကီယာမ် ဤၑွရတုလျတာံ ၑ္လာဃာသ္ပဒံ နာမနျတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 sa IzvararUpI san svakIyAm IzvaratulyatAM zlAghAspadaM nAmanyata,

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:6
37 अन्तरसन्दर्भाः  

iti yad vacana.m purvva.m bhavi.syadvaktraa ii"svara.h kathaayaamaasa, tat tadaanii.m siddhamabhavat|


kopi manuja ii"svara.m kadaapi naapa"syat kintu pitu.h kro.dastho.advitiiya.h putrasta.m prakaa"sayat|


yihuudiiyaa.h pratyavadan pra"sastakarmmaheto rna kintu tva.m maanu.sa.h svamii"svaram uktve"svara.m nindasi kaara.naadasmaat tvaa.m paa.saa.nairhanma.h|


kintu yadi karomi tarhi mayi yu.smaabhi.h pratyaye na k.rte.api kaaryye pratyaya.h kriyataa.m, tato mayi pitaastiiti pitaryyaham asmiiti ca k.saatvaa vi"svasi.syatha|


aha.m gatvaa punarapi yu.smaaka.m samiipam aagami.syaami mayokta.m vaakyamida.m yuuyam a"srau.s.ta; yadi mayyapre.syadhva.m tarhyaha.m pitu.h samiipa.m gacchaami mamaasyaa.m kathaayaa.m yuuyam ahlaadi.syadhva.m yato mama pitaa mattopi mahaan|


tato yii"su.h pratyaavaadiit, he philipa yu.smaabhi.h saarddham etaavaddinaani sthitamapi maa.m ki.m na pratyabhijaanaasi? yo jano maam apa"syat sa pitaramapyapa"syat tarhi pitaram asmaan dar"sayeti kathaa.m katha.m kathayasi?


ataeva he pita rjagatyavidyamaane tvayaa saha ti.s.thato mama yo mahimaasiit samprati tava samiipe maa.m ta.m mahimaana.m praapaya|


tadaa thomaa avadat, he mama prabho he madii"svara|


tato yihuudiiyaasta.m hantu.m punarayatanta yato vi"sraamavaara.m naamanyata tadeva kevala.m na adhikantu ii"svara.m svapitara.m procya svamapii"svaratulya.m k.rtavaan|


ya.h putra.m sat karoti sa tasya prerakamapi sat karoti|


tat kevala.m nahi kintu sarvvaadhyak.sa.h sarvvadaa saccidaananda ii"svaro ya.h khrii.s.ta.h so.api "saariirikasambandhena te.saa.m va.m"sasambhava.h|


yata ii"svarasya pratimuurtti rya.h khrii.s.tastasya tejasa.h susa.mvaadasya prabhaa yat taan na diipayet tadartham iha lokasya devo.avi"svaasinaa.m j naananayanam andhiik.rtavaan etasyodaahara.na.m te bhavanti|


yuuya ncaasmatprabho ryii"sukhrii.s.tasyaanugraha.m jaaniitha yatastasya nirdhanatvena yuuya.m yad dhanino bhavatha tadartha.m sa dhanii sannapi yu.smatk.rte nirdhano.abhavat|


anaadirak.sayo.ad.r"syo raajaa yo.advitiiya.h sarvvaj na ii"svarastasya gaurava.m mahimaa caanantakaala.m yaavad bhuuyaat| aamen|


apara.m yasya mahattva.m sarvvasviik.rtam ii"svarabhaktestat niguu.dhavaakyamidam ii"svaro maanavadehe prakaa"sita aatmanaa sapu.nyiik.rto duutai.h sand.r.s.ta.h sarvvajaatiiyaanaa.m nika.te gho.sito jagato vi"svaasapaatriibhuutasteja.hpraaptaye svarga.m niita"sceti|


paramasukhasyaa"saam arthato .asmaaka.m mahata ii"svarasya traa.nakarttu ryii"sukhrii.s.tasya prabhaavasyodaya.m pratiik.saamahe|


sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva.m dhatte ca svapraa.nairasmaaka.m paapamaarjjana.m k.rtvaa uurddhvasthaane mahaamahimno dak.si.napaar"sve samupavi.s.tavaan|


apara.m jagati svakiiyaadvitiiyaputrasya punaraanayanakaale tenokta.m, yathaa, "ii"svarasya sakalai rduutaire.sa eva pra.namyataa.m|"


kintu putramuddi"sya tenokta.m, yathaa, "he ii"svara sadaa sthaayi tava si.mhaasana.m bhavet| yaathaarthyasya bhavedda.n.do raajada.n.dastvadiiyaka.h|


pana rmaam avadat samaapta.m, aha.m ka.h k.sa"sca, aham aadiranta"sca ya.h pipaasati tasmaa aha.m jiivanadaayiprasrava.nasya toya.m vinaamuulya.m daasyaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्