Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 virodhaad darpaad vaa kimapi maa kuruta kintu namratayaa svebhyo.aparaan vi"si.s.taan manyadhva.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ৱিৰোধাদ্ দৰ্পাদ্ ৱা কিমপি মা কুৰুত কিন্তু নম্ৰতযা স্ৱেভ্যোঽপৰান্ ৱিশিষ্টান্ মন্যধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ৱিরোধাদ্ দর্পাদ্ ৱা কিমপি মা কুরুত কিন্তু নম্রতযা স্ৱেভ্যোঽপরান্ ৱিশিষ্টান্ মন্যধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဝိရောဓာဒ် ဒရ္ပာဒ် ဝါ ကိမပိ မာ ကုရုတ ကိန္တု နမြတယာ သွေဘျော'ပရာန် ဝိၑိၐ္ဋာန် မနျဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 virOdhAd darpAd vA kimapi mA kuruta kintu namratayA svEbhyO'parAn viziSTAn manyadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:3
24 अन्तरसन्दर्भाः  

yu.smaanaha.m vadaami, tayordvayo rmadhye kevala.h karasa ncaayii pu.nyavattvena ga.nito nijag.rha.m jagaama, yato ya.h ka"scit svamunnamayati sa naamayi.syate kintu ya.h ka"scit sva.m namayati sa unnamayi.syate|


apara.m bhraat.rtvapremnaa paraspara.m priiyadhva.m samaadaraad eko.aparajana.m "sre.s.tha.m jaaniidhvam|


ato heto rvaya.m divaa vihita.m sadaacara.nam aacari.syaama.h| ra"ngaraso mattatva.m lampa.tatva.m kaamukatva.m vivaada iir.syaa caitaani parityak.syaama.h|


apara.m ye janaa.h satyadharmmam ag.rhiitvaa vipariitadharmmam g.rhlanti taad.r"saa virodhijanaa.h kopa.m krodha nca bhok.syante|


ii"svarasya samiti.m prati dauraatmyaacara.naad aha.m preritanaama dharttum ayogyastasmaat preritaanaa.m madhye k.sudratama"scaasmi|


yu.smanmadhye maatsaryyavivaadabhedaa bhavanti tata.h ki.m "saariirikaacaari.no naadhve maanu.sikamaarge.na ca na caratha?


aha.m yadaagami.syaami, tadaa yu.smaan yaad.r"saan dra.s.tu.m necchaami taad.r"saan drak.syaami, yuuyamapi maa.m yaad.r"sa.m dra.s.tu.m necchatha taad.r"sa.m drak.syatha, yu.smanmadhye vivaada iir.syaa krodho vipak.sataa paraapavaada.h kar.nejapana.m darpa.h kalaha"scaite bhavi.syanti;


kintu yuuya.m yadi paraspara.m da.mda"syadhve .a"saa"syadhve ca tarhi yu.smaakam eko.anyena yanna grasyate tatra yu.smaabhi.h saavadhaanai rbhavitavya.m|


darpa.h paraspara.m nirbhartsana.m dve.sa"scaasmaabhi rna karttavyaani|


sarvvathaa namrataa.m m.rdutaa.m titik.saa.m paraspara.m pramnaa sahi.s.nutaa ncaacarata|


yuuyam ii"svaraad bhiitaa.h santa anye.apare.saa.m va"siibhuutaa bhavata|


yuuya.m kalahavivaadarvijatam aacaara.m kurvvanto.anindaniiyaa aku.tilaa


ataeva yuuyam ii"svarasya manobhila.sitaa.h pavitraa.h priyaa"sca lokaa iva snehayuktaam anukampaa.m hitai.sitaa.m namrataa.m titik.saa.m sahi.s.nutaa nca paridhaddhva.m|


kintvidaanii.m krodho ro.so jihi.msi.saa durmukhataa vadananirgatakadaalapa"scaitaani sarvvaa.ni duuriikurudhva.m|


sa darpadhmaata.h sarvvathaa j naanahiina"sca vivaadai rvaagyuddhai"sca rogayukta"sca bhavati|


vi"se.sato yuuya.m sarvva ekamanasa.h paradu.hkhai rdu.hkhitaa bhraat.rprami.na.h k.rpaavanta.h priitibhaavaa"sca bhavata|


he yuvaana.h, yuuyamapi praaciinalokaanaa.m va"syaa bhavata sarvve ca sarvve.saa.m va"siibhuuya namrataabhara.nena bhuu.sitaa bhavata, yata.h,aatmaabhimaanilokaanaa.m vipak.so bhavatii"svara.h| kintu tenaiva namrebhya.h prasaadaad diiyate vara.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्