Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 yata.h sa yu.smaan sarvvaan akaa"nk.sata yu.smaabhistasya rogasya vaarttaa"sraaviiti buddhvaa paryya"socacca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 यतः स युष्मान् सर्व्वान् अकाङ्क्षत युष्माभिस्तस्य रोगस्य वार्त्ताश्रावीति बुद्ध्वा पर्य्यशोचच्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 যতঃ স যুষ্মান্ সৰ্ৱ্ৱান্ অকাঙ্ক্ষত যুষ্মাভিস্তস্য ৰোগস্য ৱাৰ্ত্তাশ্ৰাৱীতি বুদ্ধ্ৱা পৰ্য্যশোচচ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 যতঃ স যুষ্মান্ সর্ৱ্ৱান্ অকাঙ্ক্ষত যুষ্মাভিস্তস্য রোগস্য ৱার্ত্তাশ্রাৱীতি বুদ্ধ্ৱা পর্য্যশোচচ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ယတး သ ယုၐ္မာန် သရွွာန် အကာင်္က္ၐတ ယုၐ္မာဘိသ္တသျ ရောဂသျ ဝါရ္တ္တာၑြာဝီတိ ဗုဒ္ဓွာ ပရျျၑောစစ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 yataH sa yuSmAn sarvvAn akAgkSata yuSmAbhistasya rOgasya vArttAzrAvIti buddhvA paryyazOcacca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:26
23 अन्तरसन्दर्भाः  

he pari"sraantaa bhaaraakraantaa"sca lokaa yuuya.m matsannidhim aagacchata, aha.m yu.smaan vi"sramayi.syaami|


pa"scaat sa pitara.m sivadiyasutau ca sa"ngina.h k.rtvaa gatavaan, "sokaakulo.atiiva vyathita"sca babhuuva|


kintu sa pratyaavaadiit, yuuya.m ki.m kurutha? ki.m krandanena mamaanta.hkara.na.m vidiir.na.m kari.syatha? prabho ryii"so rnaamno nimitta.m yiruu"saalami baddho bhavitu.m kevala tanna praa.naan daatumapi sasajjosmi|


yato yu.smaaka.m mama ca vi"svaasena vayam ubhaye yathaa "saantiyuktaa bhavaama iti kaara.naad


ye janaa aanandanti tai.h saarddham aanandata ye ca rudanti tai.h saha rudita|


tasmaad ekasyaa"ngasya pii.daayaa.m jaataayaa.m sarvvaa.nya"ngaani tena saha pii.dyante, ekasya samaadare jaate ca sarvvaa.ni tena saha sa.mh.r.syanti|


yu.smadartha.m praarthanaa.m k.rtvaa ca yu.smaasvii"svarasya gari.s.thaanugrahaad yu.smaasu tai.h prema kaari.syate|


yu.smaakam ekaiko jana.h parasya bhaara.m vahatvanena prakaare.na khrii.s.tasya vidhi.m paalayata|


ato.aha.m yu.smannimitta.m du.hkhabhogena klaanti.m yanna gacchaamiiti praarthaye yatastadeva yu.smaaka.m gaurava.m|


aha.m nirantara.m nijasarvvapraarthanaasu yu.smaaka.m sarvve.saa.m k.rte saananda.m praarthanaa.m kurvvan


aparam aha.m khrii.s.tayii"so.h snehavat snehena yu.smaan kiid.r"sa.m kaa"nk.saami tadadhii"svaro mama saak.sii vidyate|


apara.m ya ipaaphradiito mama bhraataa karmmayuddhaabhyaa.m mama sahaaya"sca yu.smaaka.m duuto madiiyopakaaraaya pratinidhi"scaasti yu.smatsamiipe tasya pre.sa.nam aava"syakam amanye|


sa pii.dayaa m.rtakalpo.abhavaditi satya.m kintvii"svarasta.m dayitavaan mama ca du.hkhaat para.m punardu.hkha.m yanna bhavet tadartha.m kevala.m ta.m na dayitvaa maamapi dayitavaan|


he madiiyaanandamuku.tasvaruupaa.h priyatamaa abhii.s.tatamaa bhraatara.h, he mama snehapaatraa.h, yuuyam ittha.m pabhau sthiraasti.s.thata|


tasmaad yuuya.m yadyapyaanandena praphullaa bhavatha tathaapi saamprata.m prayojanaheto.h kiyatkaalaparyyanta.m naanaavidhapariik.saabhi.h kli"syadhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्