Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 kintu tasya pariik.sitatva.m yu.smaabhi rj naayate yata.h putro yaad.rk pitu.h sahakaarii bhavati tathaiva susa.mvaadasya paricaryyaayaa.m sa mama sahakaarii jaata.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 किन्तु तस्य परीक्षितत्वं युष्माभि र्ज्ञायते यतः पुत्रो यादृक् पितुः सहकारी भवति तथैव सुसंवादस्य परिचर्य्यायां स मम सहकारी जातः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কিন্তু তস্য পৰীক্ষিতৎৱং যুষ্মাভি ৰ্জ্ঞাযতে যতঃ পুত্ৰো যাদৃক্ পিতুঃ সহকাৰী ভৱতি তথৈৱ সুসংৱাদস্য পৰিচৰ্য্যাযাং স মম সহকাৰী জাতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কিন্তু তস্য পরীক্ষিতৎৱং যুষ্মাভি র্জ্ঞাযতে যতঃ পুত্রো যাদৃক্ পিতুঃ সহকারী ভৱতি তথৈৱ সুসংৱাদস্য পরিচর্য্যাযাং স মম সহকারী জাতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကိန္တု တသျ ပရီက္ၐိတတွံ ယုၐ္မာဘိ ရ္ဇ္ဉာယတေ ယတး ပုတြော ယာဒၖက် ပိတုး သဟကာရီ ဘဝတိ တထဲဝ သုသံဝါဒသျ ပရိစရျျာယာံ သ မမ သဟကာရီ ဇာတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kintu tasya parIkSitatvaM yuSmAbhi rjnjAyatE yataH putrO yAdRk pituH sahakArI bhavati tathaiva susaMvAdasya paricaryyAyAM sa mama sahakArI jAtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:22
20 अन्तरसन्दर्भाः  

sa jano lustraa-ikaniyanagarasthaanaa.m bhraat.r.naa.m samiipepi sukhyaatimaan aasiit|


dhairyyaacca pariik.sitatva.m jaayate, pariik.sitatvaat pratyaa"saa jaayate,


timathi ryadi yu.smaaka.m samiipam aagacchet tarhi yena nirbhaya.m yu.smanmadhye vartteta tatra yu.smaabhi rmano nidhiiyataa.m yasmaad aha.m yaad.rk so.api taad.rk prabho.h karmma.ne yatate|


ityartha.m sarvve.su dharmmasamaaje.su sarvvatra khrii.s.tadharmmayogyaa ye vidhayo mayopadi"syante taan yo yu.smaan smaarayi.syatyevambhuuta.m prabho.h k.rte priya.m vi"svaasina nca madiiyatanaya.m tiimathiya.m yu.smaaka.m samiipa.m pre.sitavaanaha.m|


yuuya.m sarvvakarmma.ni mamaade"sa.m g.rhliitha na veti pariik.situm aha.m yu.smaan prati likhitavaan|


taabhyaa.m sahaapara eko yo bhraataasmaabhi.h pre.sita.h so.asmaabhi rbahuvi.saye.su bahavaaraan pariik.sita udyogiiva prakaa"sita"sca kintvadhunaa yu.smaasu d.r.dhavi"svaasaat tasyotsaaho bahu vav.rdhe|


ato heto.h samitiinaa.m samak.sa.m yu.smatpremno.asmaaka.m "slaaghaayaa"sca praamaa.nya.m taan prati yu.smaabhi.h prakaa"sayitavya.m|


etad aham aaj nayaa kathayaamiiti nahi kintvanye.saam utsaahakaara.naad yu.smaakamapi premna.h saaralya.m pariik.situmicchataa mayaitat kathyate|


he bhraatara.h, maa.m prati yad yad gha.tita.m tena susa.mvaadapracaarasya baadhaa nahi kintu v.rddhireva jaataa tad yu.smaan j naapayitu.m kaamaye.aha.m|


ye virodhaat khrii.s.ta.m gho.sayanti te pavitrabhaavaat tanna kurvvanto mama bandhanaani bahutaraklo"sadaayiini karttum icchanti|


yu.smaaka.m susa.mvaadabhaagitvakaara.naad ii"svara.m dhanya.m vadaami|


yu.smaan sarvvaan adhi mama taad.r"so bhaavo yathaartho yato.aha.m kaaraavasthaayaa.m pratyuttarakara.ne susa.mvaadasya praamaa.nyakara.ne ca yu.smaan sarvvaan mayaa saarddham ekaanugrahasya bhaagino matvaa svah.rdaye dhaarayaami|


ya.h satyaruupe.na yu.smaaka.m hita.m cintayati taad.r"sa ekabhaavastasmaadanya.h ko.api mama sannidhau naasti|


he putra tiimathiya tvayi yaani bhavi.syadvaakyaani puraa kathitaani tadanusaaraad aham enamaade"sa.m tvayi samarpayaami, tasyaabhipraayo.aya.m yattva.m tai rvaakyairuttamayuddha.m karo.si


asmaaka.m taata ii"svaro.asmaaka.m prabhu ryii"sukhrii.s.ta"sca tvayi anugraha.m dayaa.m "saanti nca kuryyaastaa.m|


etaani vaakyaani yadi tva.m bhraat.rn j naapayestarhi yii"sukhrii.s.tasyottam.h paricaarako bhavi.syasi yo vi"svaaso hitopade"sa"sca tvayaa g.rhiitastadiiyavaakyairaapyaayi.syase ca|


taata ii"svaro.asmaaka.m prabhu ryii"sukhrii.s.ta"sca tvayi prasaada.m dayaa.m "saanti nca kriyaastaa.m|


mamopade"sa.h "si.s.tataabhipraayo vi"svaaso rdharyya.m prema sahi.s.nutopadrava.h kle"saa


mama traaturii"svarasyaaj nayaa ca tasya gho.sa.na.m mayi samarpitam abhuut| asmaaka.m taata ii"svara.h paritraataa prabhu ryii"sukhrii.s.ta"sca tubhyam anugraha.m dayaa.m "saanti nca vitaratu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्