Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 yato.apare sarvve yii"so.h khrii.s.tasya vi.sayaan na cintayanta aatmavi.sayaan cintayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 यतोऽपरे सर्व्वे यीशोः ख्रीष्टस्य विषयान् न चिन्तयन्त आत्मविषयान् चिन्तयन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যতোঽপৰে সৰ্ৱ্ৱে যীশোঃ খ্ৰীষ্টস্য ৱিষযান্ ন চিন্তযন্ত আত্মৱিষযান্ চিন্তযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যতোঽপরে সর্ৱ্ৱে যীশোঃ খ্রীষ্টস্য ৱিষযান্ ন চিন্তযন্ত আত্মৱিষযান্ চিন্তযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယတော'ပရေ သရွွေ ယီၑေား ခြီၐ္ဋသျ ဝိၐယာန် န စိန္တယန္တ အာတ္မဝိၐယာန် စိန္တယန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yatO'parE sarvvE yIzOH khrISTasya viSayAn na cintayanta AtmaviSayAn cintayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:21
19 अन्तरसन्दर्भाः  

anantara.m yii"su.h sviiya"si.syaan uktavaan ya.h ka"scit mama pa"scaadgaamii bhavitum icchati, sa sva.m daamyatu, tathaa svakru"sa.m g.rhlan matpa"scaadaayaatu|


ya.h ka"scin mama samiipam aagatya svasya maataa pitaa patnii santaanaa bhraataro bhagimyo nijapraa.naa"sca, etebhya.h sarvvebhyo mayyadhika.m prema na karoti, sa mama "si.syo bhavitu.m na "sak.syati|


tadanantara.m paulastatsa"nginau ca paaphanagaraat prota.m caalayitvaa pamphuliyaade"sasya pargiinagaram agacchan kintu yohan tayo.h samiipaad etya yiruu"saalama.m pratyaagacchat|


kintu sa puurvva.m taabhyaa.m saha kaaryyaartha.m na gatvaa paamphuuliyaade"se tau tyaktavaan tatkaara.naat paulasta.m sa"ngina.m karttum anucita.m j naatavaan|


aatmahita.h kenaapi na ce.s.titavya.h kintu sarvvai.h parahita"sce.s.titavya.h|


ahamapyaatmahitam ace.s.tamaano bahuunaa.m paritraa.naartha.m te.saa.m hita.m ce.s.tamaana.h sarvvavi.saye sarvve.saa.m tu.s.tikaro bhavaamiityanenaaha.m yadvat khrii.s.tasyaanugaamii tadvad yuuya.m mamaanugaamino bhavata|


apara.m tat kutsita.m naacarati, aatmace.s.taa.m na kurute sahasaa na krudhyati paraani.s.ta.m na cintayati,


yata.h khrii.s.tasya kle"saa yadvad baahulyenaasmaasu varttante tadvad vaya.m khrii.s.tena bahusaantvanaa.dhyaa api bhavaama.h|


kevalam aatmahitaaya na ce.s.tamaanaa.h parahitaayaapi ce.s.tadhva.m|


aa"siyaade"siiyaa.h sarvve maa.m tyaktavanta iti tva.m jaanaasi te.saa.m madhye phuugillo harmmagini"sca vidyete|


yatastaatkaalikaa lokaa aatmapremi.no .arthapremi.na aatma"slaaghino .abhimaanino nindakaa.h pitroranaaj naagraahi.na.h k.rtaghnaa apavitraa.h


yato diimaa aihikasa.msaaram iihamaano maa.m parityajya thi.salaniikii.m gatavaan tathaa krii.ski rgaalaatiyaa.m gatavaan tiita"sca daalmaatiyaa.m gatavaan|


mama prathamapratyuttarasamaye ko.api mama sahaayo naabhavat sarvve maa.m paryyatyajan taan prati tasya do.sasya ga.nanaa na bhuuyaat;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्