Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 yu.smaakam avasthaam avagatyaahamapi yat saantvanaa.m praapnuyaa.m tadartha.m tiimathiya.m tvarayaa yu.smatsamiipa.m pre.sayi.syaamiiti prabhau pratyaa"saa.m kurvve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 युष्माकम् अवस्थाम् अवगत्याहमपि यत् सान्त्वनां प्राप्नुयां तदर्थं तीमथियं त्वरया युष्मत्समीपं प्रेषयिष्यामीति प्रभौ प्रत्याशां कुर्व्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যুষ্মাকম্ অৱস্থাম্ অৱগত্যাহমপি যৎ সান্ত্ৱনাং প্ৰাপ্নুযাং তদৰ্থং তীমথিযং ৎৱৰযা যুষ্মৎসমীপং প্ৰেষযিষ্যামীতি প্ৰভৌ প্ৰত্যাশাং কুৰ্ৱ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যুষ্মাকম্ অৱস্থাম্ অৱগত্যাহমপি যৎ সান্ত্ৱনাং প্রাপ্নুযাং তদর্থং তীমথিযং ৎৱরযা যুষ্মৎসমীপং প্রেষযিষ্যামীতি প্রভৌ প্রত্যাশাং কুর্ৱ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယုၐ္မာကမ် အဝသ္ထာမ် အဝဂတျာဟမပိ ယတ် သာန္တွနာံ ပြာပ္နုယာံ တဒရ္ထံ တီမထိယံ တွရယာ ယုၐ္မတ္သမီပံ ပြေၐယိၐျာမီတိ ပြဘော် ပြတျာၑာံ ကုရွွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yuSmAkam avasthAm avagatyAhamapi yat sAntvanAM prApnuyAM tadarthaM tImathiyaM tvarayA yuSmatsamIpaM prESayiSyAmIti prabhau pratyAzAM kurvvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:19
22 अन्तरसन्दर्भाः  

yaanyetaani vacanaani yi"sayiyabhavi.syadvaadinaa proktaanyaasan, taani saphalaanyabhavan|


paulo darbbiilustraanagarayorupasthitobhavat tatra tiimathiyanaamaa "si.sya eka aasiit; sa vi"svaasinyaa yihuudiiyaayaa yo.sito garbbhajaata.h kintu tasya pitaanyade"siiyaloka.h|


apara yii"saayiyo.api lilekha, yii"sayasya tu yat muula.m tat prakaa"si.syate tadaa| sarvvajaatiiyan.r.naa nca "saasaka.h samude.syati| tatraanyade"silokai"sca pratyaa"saa prakari.syate||


mama sahakaarii tiimathiyo mama j naatayo luukiyo yaason sosipaatra"sceme yu.smaan namaskurvvante|


ityartha.m sarvve.su dharmmasamaaje.su sarvvatra khrii.s.tadharmmayogyaa ye vidhayo mayopadi"syante taan yo yu.smaan smaarayi.syatyevambhuuta.m prabho.h k.rte priya.m vi"svaasina nca madiiyatanaya.m tiimathiya.m yu.smaaka.m samiipa.m pre.sitavaanaha.m|


yuuyamapi satya.m vaakyam arthato yu.smatparitraa.nasya susa.mvaada.m ni"samya tasminneva khrii.s.te vi"svasitavanta.h pratij naatena pavitre.naatmanaa mudrayevaa"nkitaa"sca|


paulatiimathinaamaanau yii"sukhrii.s.tasya daasau philipinagarasthaan khrii.s.tayii"so.h sarvvaan pavitralokaan samiteradhyak.saan paricaarakaa.m"sca prati patra.m likhata.h|


ataeva yuuya.m ta.m vilokya yat punaraanandeta mamaapi du.hkhasya hraaso yad bhavet tadartham aha.m tvarayaa tam apre.saya.m|


svabhraatara.m khrii.s.tasya susa.mvaade sahakaari.na nce"svarasya paricaaraka.m tiimathiya.m yu.smatsamiipam apre.saya.m|


tasmaat pariik.sake.na yu.smaasu pariik.site.svasmaaka.m pari"sramo viphalo bhavi.syatiiti bhaya.m so.dhu.m yadaaha.m naa"saknuva.m tadaa yu.smaaka.m vi"svaasasya tattvaavadhaara.naaya tam apre.saya.m|


he bhraatara.h, yu.smaaka.m k.rte sarvvadaa yathaayogyam ii"svarasya dhanyavaado .asmaabhi.h karttavya.h, yato heto ryu.smaaka.m vi"svaasa uttarottara.m varddhate parasparam ekaikasya prema ca bahuphala.m bhavati|


tasmaat kaara.naat mamaaya.m kle"so bhavati tena mama lajjaa na jaayate yato.aha.m yasmin vi"svasitavaan tamavagato.asmi mahaadina.m yaavat mamopanidhe rgopanasya "saktistasya vidyata iti ni"scita.m jaanaami|


tadanuktvaa yu.smaakam ida.m kathaniiya.m prabhoricchaato vaya.m yadi jiivaamastarhyetat karmma tat karmma vaa kari.syaama iti|


yatastenaiva m.rtaga.naat tasyotthaapayitari tasmai gauravadaatari ce"svare vi"svasitha tasmaad ii"svare yu.smaaka.m vi"svaasa.h pratyaa"saa caaste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्