Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 yu.smaaka.m vi"svaasaarthakaaya balidaanaaya sevanaaya ca yadyapyaha.m niveditavyo bhaveya.m tathaapi tenaanandaami sarvve.saa.m yu.smaakam aanandasyaa.m"sii bhavaami ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 युष्माकं विश्वासार्थकाय बलिदानाय सेवनाय च यद्यप्यहं निवेदितव्यो भवेयं तथापि तेनानन्दामि सर्व्वेषां युष्माकम् आनन्दस्यांशी भवामि च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যুষ্মাকং ৱিশ্ৱাসাৰ্থকায বলিদানায সেৱনায চ যদ্যপ্যহং নিৱেদিতৱ্যো ভৱেযং তথাপি তেনানন্দামি সৰ্ৱ্ৱেষাং যুষ্মাকম্ আনন্দস্যাংশী ভৱামি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যুষ্মাকং ৱিশ্ৱাসার্থকায বলিদানায সেৱনায চ যদ্যপ্যহং নিৱেদিতৱ্যো ভৱেযং তথাপি তেনানন্দামি সর্ৱ্ৱেষাং যুষ্মাকম্ আনন্দস্যাংশী ভৱামি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယုၐ္မာကံ ဝိၑွာသာရ္ထကာယ ဗလိဒါနာယ သေဝနာယ စ ယဒျပျဟံ နိဝေဒိတဝျော ဘဝေယံ တထာပိ တေနာနန္ဒာမိ သရွွေၐာံ ယုၐ္မာကမ် အာနန္ဒသျာံၑီ ဘဝါမိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yuSmAkaM vizvAsArthakAya balidAnAya sEvanAya ca yadyapyahaM nivEditavyO bhavEyaM tathApi tEnAnandAmi sarvvESAM yuSmAkam AnandasyAMzI bhavAmi ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:17
21 अन्तरसन्दर्भाः  

tathaapi ta.m kle"samaha.m t.r.naaya na manye; ii"svarasyaanugrahavi.sayakasya susa.mvaadasya pramaa.na.m daatu.m, prabho ryii"so.h sakaa"saada yasyaa.h sevaayaa.h bhaara.m praapnava.m taa.m sevaa.m saadhayitu.m saananda.m svamaarga.m samaapayituु nca nijapraa.naanapi priyaan na manye|


kintu sa pratyaavaadiit, yuuya.m ki.m kurutha? ki.m krandanena mamaanta.hkara.na.m vidiir.na.m kari.syatha? prabho ryii"so rnaamno nimitta.m yiruu"saalami baddho bhavitu.m kevala tanna praa.naan daatumapi sasajjosmi|


he bhraatara ii"svarasya k.rpayaaha.m yu.smaan vinaye yuuya.m sva.m sva.m "sariira.m sajiiva.m pavitra.m graahya.m balim ii"svaramuddi"sya samuts.rjata, e.saa sevaa yu.smaaka.m yogyaa|


bhinnajaatiiyaa.h pavitre.naatmanaa paavitanaivedyaruupaa bhuutvaa yad graahyaa bhaveyustannimittamaham ii"svarasya susa.mvaada.m pracaarayitu.m bhinnajaatiiyaanaa.m madhye yii"sukhrii.s.tasya sevakatva.m daana.m ii"svaraat labdhavaanasmi|


apara nca yu.smaasu bahu priiyamaa.no.apyaha.m yadi yu.smatto.alpa.m prama labhe tathaapi yu.smaaka.m praa.narak.saartha.m saananda.m bahu vyaya.m sarvvavyaya nca kari.syaami|


"sokayuktaa"sca vaya.m sadaanandaama.h, daridraa vaya.m bahuun dhanina.h kurmma.h, aki ncanaa"sca vaya.m sarvva.m dhaarayaama.h|


yu.smaan prati mama mahetsaaho jaayate yu.smaan adhyaha.m bahu "slaaghe ca tena sarvvakle"sasamaye.aha.m saantvanayaa puur.no har.se.na praphullita"sca bhavaami|


tatra ca mamaakaa"nk.saa pratyaa"saa ca siddhi.m gami.syati phalato.aha.m kenaapi prakaare.na na lajji.sye kintu gate sarvvasmin kaale yadvat tadvad idaaniimapi sampuur.notsaahadvaaraa mama "sariire.na khrii.s.tasya mahimaa jiivane mara.ne vaa prakaa"si.syate|


yato mama sevane yu.smaaka.m tru.ti.m puurayitu.m sa praa.naan pa.niik.rtya khrii.s.tasya kaaryyaartha.m m.rtapraaye.abhavat|


kintu mama kasyaapyabhaavo naasti sarvva.m pracuram aaste yata ii"svarasya graahya.m tu.s.tijanaka.m sugandhinaivedyasvaruupa.m yu.smaaka.m daana.m ipaaphraditaad g.rhiitvaaha.m parit.rpto.asmi|


tasya susa.mvaadasyaika.h paricaarako yo.aha.m paula.h so.aham idaaniim aanandena yu.smadartha.m du.hkhaani sahe khrii.s.tasya kle"sabhogasya yo.m"so.apuur.nastameva tasya tano.h samite.h k.rte sva"sariire puurayaami ca|


yu.smabhya.m kevalam ii"svarasya susa.mvaada.m tannahi kintu svakiiyapraa.naan api daatu.m manobhirabhyala.saama, yato yuuyam asmaaka.m snehapaatraa.nyabhavata|


mama praa.naanaam utsargo bhavati mama prasthaanakaala"scopaati.s.that|


yuuyamapi jiivatprastaraa iva niciiyamaanaa aatmikamandira.m khrii.s.tena yii"sunaa ce"svarato.sakaa.naam aatmikabaliinaa.m daanaartha.m pavitro yaajakavargo bhavatha|


asmaaka.m k.rte sa svapraa.naa.mstyaktavaan ityanena vaya.m premnastattvam avagataa.h, apara.m bhraat.r.naa.m k.rte .asmaabhirapi praa.naastyaktavyaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्