Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 yuuya.m kalahavivaadarvijatam aacaara.m kurvvanto.anindaniiyaa aku.tilaa

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 यूयं कलहविवादर्विजतम् आचारं कुर्व्वन्तोऽनिन्दनीया अकुटिला

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যূযং কলহৱিৱাদৰ্ৱিজতম্ আচাৰং কুৰ্ৱ্ৱন্তোঽনিন্দনীযা অকুটিলা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যূযং কলহৱিৱাদর্ৱিজতম্ আচারং কুর্ৱ্ৱন্তোঽনিন্দনীযা অকুটিলা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယူယံ ကလဟဝိဝါဒရွိဇတမ် အာစာရံ ကုရွွန္တော'နိန္ဒနီယာ အကုဋိလာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yUyaM kalahavivAdarvijatam AcAraM kurvvantO'nindanIyA akuTilA

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:14
36 अन्तरसन्दर्भाः  

tataste ta.m g.rhiitvaa tena k.setrapatinaa saaka.m vaagyuddha.m kurvvanta.h kathayaamaasu.h,


yadyetat taila vyakre.syata tarhi mudraapaada"satatrayaadapyadhika.m tasya praaptamuulya.m daridralokebhyo daatuma"sak.syata, kathaametaa.m kathayitvaa tayaa yo.sitaa saaka.m vaacaayuhyan|


anantara.m sa "si.syasamiipametya te.saa.m catu.hpaar"sve tai.h saha bahujanaan vivadamaanaan adhyaapakaa.m"sca d.r.s.tavaan;


tasmaat kaara.naat ca.n.daalaanaa.m paapilokaanaa nca sa"nge yuuya.m kuto bha.mgdhve pivatha ceti kathaa.m kathayitvaa phiruu"sino.adhyaapakaa"sca tasya "si.syai.h saha vaagyuddha.m karttumaarebhire|


paulabar.nabbau tai.h saha bahuun vicaaraan vivaadaa.m"sca k.rtavantau, tato ma.n.daliiyanokaa etasyaa.h kathaayaastattva.m j naatu.m yiruu"saalamnagarasthaan preritaan praaciinaa.m"sca prati paulabar.nabbaaprabh.rtiin katipayajanaan pre.sayitu.m ni"scaya.m k.rtavanta.h|


ittha.m tayorati"sayavirodhasyopasthitatvaat tau paraspara.m p.rthagabhavataa.m tato bar.nabbaa maarka.m g.rhiitvaa potena kupropadviipa.m gatavaan;


bahuvicaare.su jaata.su pitara utthaaya kathitavaan, he bhraataro yathaa bhinnade"siiyalokaa mama mukhaat susa.mvaada.m "srutvaa vi"svasanti tadartha.m bahudinaat puurvvam ii"svarosmaaka.m madhye maa.m v.rtvaa niyuktavaan|


tasmin samaye "si.syaa.naa.m baahulyaat praatyahikadaanasya vi"sraa.nanai rbhinnade"siiyaanaa.m vidhavaastriiga.na upek.site sati ibriiyalokai.h sahaanyade"siiyaanaa.m vivaada upaati.s.that|


yadi bhavitu.m "sakyate tarhi yathaa"sakti sarvvalokai.h saha nirvvirodhena kaala.m yaapayata|


yo jano.ad.r.dhavi"svaasasta.m yu.smaaka.m sa"ngina.m kuruta kintu sandehavicaaraartha.m nahi|


he bhraataro yu.smaan vinaye.aha.m yu.smaabhi ryaa "sik.saa labdhaa taam atikramya ye vicchedaan vighnaa.m"sca kurvvanti taan ni"scinuta te.saa.m sa"nga.m varjayata ca|


te.saa.m kecid yathaa vaakkalaha.m k.rtavantastatkaara.naat hantraa vinaa"sitaa"sca yu.smaabhistadvad vaakkalaho na kriyataa.m|


aha.m yadaagami.syaami, tadaa yu.smaan yaad.r"saan dra.s.tu.m necchaami taad.r"saan drak.syaami, yuuyamapi maa.m yaad.r"sa.m dra.s.tu.m necchatha taad.r"sa.m drak.syatha, yu.smanmadhye vivaada iir.syaa krodho vipak.sataa paraapavaada.h kar.nejapana.m darpa.h kalaha"scaite bhavi.syanti;


kintu yuuya.m yadi paraspara.m da.mda"syadhve .a"saa"syadhve ca tarhi yu.smaakam eko.anyena yanna grasyate tatra yu.smaabhi.h saavadhaanai rbhavitavya.m|


darpa.h paraspara.m nirbhartsana.m dve.sa"scaasmaabhi rna karttavyaani|


virodhaad darpaad vaa kimapi maa kuruta kintu namratayaa svebhyo.aparaan vi"si.s.taan manyadhva.m|


svakarmmahetunaa ca premnaa taan atiivaad.ryadhvamiti mama praarthanaa, yuuya.m paraspara.m nirvvirodhaa bhavata|


apara.m kamapi pratyani.s.tasya phalam ani.s.ta.m kenaapi yanna kriyeta tadartha.m saavadhaanaa bhavata, kintu paraspara.m sarvvaan maanavaa.m"sca prati nitya.m hitaacaari.no bhavata|


apara nca sarvvai.h saartham eेkyabhaava.m yacca vinaa parame"svarasya dar"sana.m kenaapi na lapsyate tat pavitratva.m ce.s.tadhva.m|


yato maanavasya krodha ii"svariiyadharmma.m na saadhayati|


kintu yu.smadanta.hkara.namadhye yadi tikter.syaa vivaadecchaa ca vidyate tarhi satyamatasya viruddha.m na "slaaghadhva.m nacaan.rta.m kathayata|


he bhraatara.h, yuuya.m yad da.n.dyaa na bhaveta tadartha.m paraspara.m na glaayata, pa"syata vicaarayitaa dvaarasamiipe ti.s.thati|


sa tyajed du.s.tataamaarga.m satkriyaa nca samaacaret| m.rgayaa.na"sca "saanti.m sa nityamevaanudhaavatu|


te vaakkalahakaari.na.h svabhaagyanindakaa.h svecchaacaari.no darpavaadimukhavi"si.s.taa laabhaartha.m manu.syastaavakaa"sca santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्