Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 1:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 aham avasthaasye yu.smaabhi.h sarvvai.h saarddham avasthiti.m kari.sye ca tayaa ca vi"svaase yu.smaaka.m v.rddhyaanandau jani.syete tadaha.m ni"scita.m jaanaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 अहम् अवस्थास्ये युष्माभिः सर्व्वैः सार्द्धम् अवस्थितिं करिष्ये च तया च विश्वासे युष्माकं वृद्ध्यानन्दौ जनिष्येते तदहं निश्चितं जानामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অহম্ অৱস্থাস্যে যুষ্মাভিঃ সৰ্ৱ্ৱৈঃ সাৰ্দ্ধম্ অৱস্থিতিং কৰিষ্যে চ তযা চ ৱিশ্ৱাসে যুষ্মাকং ৱৃদ্ধ্যানন্দৌ জনিষ্যেতে তদহং নিশ্চিতং জানামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অহম্ অৱস্থাস্যে যুষ্মাভিঃ সর্ৱ্ৱৈঃ সার্দ্ধম্ অৱস্থিতিং করিষ্যে চ তযা চ ৱিশ্ৱাসে যুষ্মাকং ৱৃদ্ধ্যানন্দৌ জনিষ্যেতে তদহং নিশ্চিতং জানামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အဟမ် အဝသ္ထာသျေ ယုၐ္မာဘိး သရွွဲး သာရ္ဒ္ဓမ် အဝသ္ထိတိံ ကရိၐျေ စ တယာ စ ဝိၑွာသေ ယုၐ္မာကံ ဝၖဒ္ဓျာနန္ဒော် ဇနိၐျေတေ တဒဟံ နိၑ္စိတံ ဇာနာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 aham avasthAsyE yuSmAbhiH sarvvaiH sArddham avasthitiM kariSyE ca tayA ca vizvAsE yuSmAkaM vRddhyAnandau janiSyEtE tadahaM nizcitaM jAnAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 1:25
17 अन्तरसन्दर्भाः  

kintu tava vi"svaasasya lopo yathaa na bhavati etat tvadartha.m praarthita.m mayaa, tvanmanasi parivarttite ca bhraat.r.naa.m manaa.msi sthiriikuru|


tato bar.nabbaastatra upasthita.h san ii"svarasyaanugrahasya phala.m d.r.s.tvaa saanando jaata.h,


bahudu.hkhaani bhuktvaapii"svararaajya.m prave.s.tavyam iti kaara.naad dharmmamaarge sthaatu.m vinaya.m k.rtvaa "si.syaga.nasya mana.hsthairyyam akurutaa.m|


adhunaa pa"syata ye.saa.m samiipe.aham ii"svariiyaraajyasya susa.mvaada.m pracaaryya bhrama.na.m k.rtavaan etaad.r"saa yuuya.m mama vadana.m puna rdra.s.tu.m na praapsyatha etadapyaha.m jaanaami|


ataeva yuuya.m pavitrasyaatmana.h prabhaavaad yat sampuur.naa.m pratyaa"saa.m lapsyadhve tadartha.m tatpratyaa"saajanaka ii"svara.h pratyayena yu.smaan "saantyaanandaabhyaa.m sampuur.naan karotu|


bhinnade"sina aaj naagraahi.na.h karttu.m khrii.s.to vaakyena kriyayaa ca, aa"scaryyalak.sa.nai"scitrakriyaabhi.h pavitrasyaatmana.h prabhaavena ca yaani karmmaa.ni mayaa saadhitavaan,


yu.smatsamiipe mamaagamanasamaye khrii.s.tasya susa.mvaadasya puur.navare.na sambalita.h san aham aagami.syaami iti mayaa j naayate|


apara.m vaya.m yasmin anugrahaa"sraye ti.s.thaamastanmadhya.m vi"svaasamaarge.na tenaivaaniitaa vayam ii"svariiyavibhavapraaptipratyaa"sayaa samaanandaama.h|


vaya.m yu.smaaka.m vi"svaasasya niyantaaro na bhavaama.h kintu yu.smaakam aanandasya sahaayaa bhavaama.h, yasmaad vi"svaase yu.smaaka.m sthiti rbhavati|


svayam ahamapi tuur.na.m yu.smatsamiipa.m gami.syaamiityaa"saa.m prabhunaa kurvve|


tatkara.nasamaye madarthamapi vaasag.rha.m tvayaa sajjiikriyataa.m yato yu.smaaka.m praarthanaanaa.m phalaruupo vara ivaaha.m yu.smabhya.m daayi.sye mameti pratyaa"saa jaayate|


yuuya.m ta.m khrii.s.tam ad.r.s.tvaapi tasmin priiyadhve saamprata.m ta.m na pa"syanto.api tasmin vi"svasanto .anirvvacaniiyena prabhaavayuktena caanandena praphullaa bhavatha,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्