Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलेमोन 1:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 he bhraata.h, tvayaa pavitralokaanaa.m praa.na aapyaayitaa abhavan etasmaat tava premnaasmaaka.m mahaan aananda.h saantvanaa ca jaata.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 हे भ्रातः, त्वया पवित्रलोकानां प्राण आप्यायिता अभवन् एतस्मात् तव प्रेम्नास्माकं महान् आनन्दः सान्त्वना च जातः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 হে ভ্ৰাতঃ, ৎৱযা পৱিত্ৰলোকানাং প্ৰাণ আপ্যাযিতা অভৱন্ এতস্মাৎ তৱ প্ৰেম্নাস্মাকং মহান্ আনন্দঃ সান্ত্ৱনা চ জাতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 হে ভ্রাতঃ, ৎৱযা পৱিত্রলোকানাং প্রাণ আপ্যাযিতা অভৱন্ এতস্মাৎ তৱ প্রেম্নাস্মাকং মহান্ আনন্দঃ সান্ত্ৱনা চ জাতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဟေ ဘြာတး, တွယာ ပဝိတြလောကာနာံ ပြာဏ အာပျာယိတာ အဘဝန် ဧတသ္မာတ် တဝ ပြေမ္နာသ္မာကံ မဟာန် အာနန္ဒး သာန္တွနာ စ ဇာတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 hE bhrAtaH, tvayA pavitralOkAnAM prANa ApyAyitA abhavan EtasmAt tava prEmnAsmAkaM mahAn AnandaH sAntvanA ca jAtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलेमोन 1:7
11 अन्तरसन्दर्भाः  

tai ryu.smaaka.m mama ca manaa.msyaapyaayitaani| tasmaat taad.r"saa lokaa yu.smaabhi.h sammantavyaa.h|


uktakaara.naad vaya.m saantvanaa.m praaptaa.h; taa nca saantvanaa.m vinaavaro mahaahlaadastiitasyaahlaadaadasmaabhi rlabdha.h, yatastasyaatmaa sarvvai ryu.smaabhist.rpta.h|


yu.smaan prati mama mahetsaaho jaayate yu.smaan adhyaha.m bahu "slaaghe ca tena sarvvakle"sasamaye.aha.m saantvanayaa puur.no har.se.na praphullita"sca bhavaami|


asmaaka.m taatasye"svarasya saak.saat prabhau yii"sukhrii.s.te yu.smaaka.m vi"svaasena yat kaaryya.m premnaa ya.h pari"srama.h pratyaa"sayaa ca yaa titik.saa jaayate


yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca|


yato.asmaaka.m kaa pratyaa"saa ko vaananda.h ki.m vaa "slaaghyakirii.ta.m? asmaaka.m prabho ryii"sukhrii.s.tasyaagamanakaale tatsammukhasthaa yuuya.m ki.m tanna bhavi.syatha?


vaya ncaasmadiiye"svarasya saak.saad yu.smatto jaatena yenaanandena praphullaa bhavaamastasya k.rtsnasyaanandasya yogyaruupe.ne"svara.m dhanya.m vaditu.m katha.m "sak.syaama.h?


prabhuranii.sipharasya parivaaraan prati k.rpaa.m vidadhaatu yata.h sa puna.h puna rmaam aapyaayitavaan


bho bhraata.h, prabho.h k.rte mama vaa nchaa.m puuraya khrii.s.tasya k.rte mama praa.naan aapyaayaya|


vaya.m pit.rto yaam aaj naa.m praaptavantastadanusaare.na tava kecid aatmajaa.h satyamatam aacarantyetasya pramaa.na.m praapyaaha.m bh.r"sam aananditavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्