Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलेमोन 1:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 asmaasu yadyat saujanya.m vidyate tat sarvva.m khrii.s.ta.m yii"su.m yat prati bhavatiiti j naanaaya tava vi"svaasamuulikaa daana"siilataa yat saphalaa bhavet tadaham icchaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अस्मासु यद्यत् सौजन्यं विद्यते तत् सर्व्वं ख्रीष्टं यीशुं यत् प्रति भवतीति ज्ञानाय तव विश्वासमूलिका दानशीलता यत् सफला भवेत् तदहम् इच्छामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অস্মাসু যদ্যৎ সৌজন্যং ৱিদ্যতে তৎ সৰ্ৱ্ৱং খ্ৰীষ্টং যীশুং যৎ প্ৰতি ভৱতীতি জ্ঞানায তৱ ৱিশ্ৱাসমূলিকা দানশীলতা যৎ সফলা ভৱেৎ তদহম্ ইচ্ছামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অস্মাসু যদ্যৎ সৌজন্যং ৱিদ্যতে তৎ সর্ৱ্ৱং খ্রীষ্টং যীশুং যৎ প্রতি ভৱতীতি জ্ঞানায তৱ ৱিশ্ৱাসমূলিকা দানশীলতা যৎ সফলা ভৱেৎ তদহম্ ইচ্ছামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အသ္မာသု ယဒျတ် သော်ဇနျံ ဝိဒျတေ တတ် သရွွံ ခြီၐ္ဋံ ယီၑုံ ယတ် ပြတိ ဘဝတီတိ ဇ္ဉာနာယ တဝ ဝိၑွာသမူလိကာ ဒါနၑီလတာ ယတ် သဖလာ ဘဝေတ် တဒဟမ် ဣစ္ဆာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 asmAsu yadyat saujanyaM vidyatE tat sarvvaM khrISTaM yIzuM yat prati bhavatIti jnjAnAya tava vizvAsamUlikA dAnazIlatA yat saphalA bhavEt tadaham icchAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलेमोन 1:6
18 अन्तरसन्दर्भाः  

anantara.m yo daasa.h pa nca po.talikaa.h labdhavaan, sa gatvaa vaa.nijya.m vidhaaya taa dvigu.niicakaara|


yena maanavaa yu.smaaka.m satkarmmaa.ni vilokya yu.smaaka.m svargastha.m pitara.m dhanya.m vadanti, te.saa.m samak.sa.m yu.smaaka.m diiptistaad.rk prakaa"sataam|


tatastasyaanta.hkara.nasya guptakalpanaasu vyaktiibhuutaasu so.adhomukha.h patan ii"svaramaaraadhya yu.smanmadhya ii"svaro vidyate iti satya.m kathaametaa.m kathayi.syati|


yasmaad atra kaaryyasaadhanaartha.m mamaantike b.rhad dvaara.m mukta.m bahavo vipak.saa api vidyante|


he bhraatara.h, "se.se vadaami yadyat satyam aadara.niiya.m nyaayya.m saadhu priya.m sukhyaatam anye.na yena kenacit prakaare.na vaa gu.nayukta.m pra"sa.msaniiya.m vaa bhavati tatraiva manaa.msi nidhadhva.m|


vaya.m yad dinam aarabhya taa.m vaarttaa.m "srutavantastadaarabhya nirantara.m yu.smaaka.m k.rte praarthanaa.m kurmma.h phalato yuuya.m yat puur.naabhyaam aatmikaj naanavuddhibhyaam ii"svarasyaabhitama.m sampuur.naruupe.naavagaccheta,


svasra.s.tu.h pratimuurtyaa tattvaj naanaaya nuutaniik.rta.m naviinapuru.sa.m parihitavanta"sca|


aparam asmadiiyalokaa yanni.sphalaa na bhaveyustadartha.m prayojaniiyopakaaraayaa satkarmmaa.nyanu.s.thaatu.m "sik.santaa.m|


yato yu.smaabhi.h pavitralokaanaa.m ya upakaaro .akaari kriyate ca tene"svarasya naamne prakaa"sita.m prema "srama nca vismarttum ii"svaro.anyaayakaarii na bhavati|


he mama bhraatara.h, mama pratyayo.astiiti ya.h kathayati tasya karmmaa.ni yadi na vidyanta tarhi tena ki.m phala.m? tena pratyayena ki.m tasya paritraa.na.m bhavitu.m "saknoti?


tadvat pratyayo yadi karmmabhi ryukto na bhavet tarhyekaakitvaat m.rta evaaste|


devapuujakaanaa.m madhye yu.smaakam aacaara evam uttamo bhavatu yathaa te yu.smaan du.skarmmakaarilokaaniva puna rna nindanta.h k.rpaad.r.s.tidine svacak.surgocariiyasatkriyaabhya ii"svarasya pra"sa.msaa.m kuryyu.h|


he yo.sita.h, yuuyamapi nijasvaaminaa.m va"syaa bhavata tathaa sati yadi kecid vaakye vi"svaasino na santi tarhi


ye ca khrii.s.tadharmme yu.smaaka.m sadaacaara.m duu.sayanti te du.skarmmakaari.naamiva yu.smaakam apavaadena yat lajjitaa bhaveyustadartha.m yu.smaakam uttama.h sa.mvedo bhavatu|


etaani yadi yu.smaasu vidyanteे varddhante ca tarhyasmatprabho ryii"sukhrii.s.tasya tattvaj naane yu.smaan alasaan ni.sphalaa.m"sca na sthaapayi.syanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्