Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलेमोन 1:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 tatkara.nasamaye madarthamapi vaasag.rha.m tvayaa sajjiikriyataa.m yato yu.smaaka.m praarthanaanaa.m phalaruupo vara ivaaha.m yu.smabhya.m daayi.sye mameti pratyaa"saa jaayate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तत्करणसमये मदर्थमपि वासगृहं त्वया सज्जीक्रियतां यतो युष्माकं प्रार्थनानां फलरूपो वर इवाहं युष्मभ्यं दायिष्ये ममेति प्रत्याशा जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তৎকৰণসমযে মদৰ্থমপি ৱাসগৃহং ৎৱযা সজ্জীক্ৰিযতাং যতো যুষ্মাকং প্ৰাৰ্থনানাং ফলৰূপো ৱৰ ইৱাহং যুষ্মভ্যং দাযিষ্যে মমেতি প্ৰত্যাশা জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তৎকরণসমযে মদর্থমপি ৱাসগৃহং ৎৱযা সজ্জীক্রিযতাং যতো যুষ্মাকং প্রার্থনানাং ফলরূপো ৱর ইৱাহং যুষ্মভ্যং দাযিষ্যে মমেতি প্রত্যাশা জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တတ္ကရဏသမယေ မဒရ္ထမပိ ဝါသဂၖဟံ တွယာ သဇ္ဇီကြိယတာံ ယတော ယုၐ္မာကံ ပြာရ္ထနာနာံ ဖလရူပေါ ဝရ ဣဝါဟံ ယုၐ္မဘျံ ဒါယိၐျေ မမေတိ ပြတျာၑာ ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tatkaraNasamayE madarthamapi vAsagRhaM tvayA sajjIkriyatAM yatO yuSmAkaM prArthanAnAM phalarUpO vara ivAhaM yuSmabhyaM dAyiSyE mamEti pratyAzA jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलेमोन 1:22
13 अन्तरसन्दर्भाः  

he paula maa bhai.sii.h kaisarasya sammukhe tvayopasthaatavya.m; tavaitaan sa"ngino lokaan ii"svarastubhya.m dattavaan|


taistadartham ekasmin dine niruupite tasmin dine bahava ekatra militvaa paulasya vaasag.rham aagacchan tasmaat paula aa praata.hkaalaat sandhyaakaala.m yaavan muusaavyavasthaagranthaad bhavi.syadvaadinaa.m granthebhya"sca yii"so.h kathaam utthaapya ii"svarasya raajye pramaa.na.m datvaa te.saa.m prav.rtti.m janayitu.m ce.s.titavaan|


spaaniyaade"sagamanakaale.aha.m yu.smanmadhyena gacchan yu.smaan aaloki.sye, tata.h para.m yu.smatsambhaa.sa.nena t.rpti.m parilabhya tadde"sagamanaartha.m yu.smaabhi rvisarjayi.sye, iid.r"sii madiiyaa pratyaa"saa vidyate|


etadarthamasmatk.rte praarthanayaa vaya.m yu.smaabhirupakarttavyaastathaa k.rte bahubhi ryaacito yo.anugraho.asmaasu vartti.syate tatk.rte bahubhirii"svarasya dhanyavaado.api kaari.syate|


yu.smaaka.m praarthanayaa yii"sukhrii.s.tasyaatmana"scopakaare.na tat mannistaarajanaka.m bhavi.syatiiti jaanaami|


svayam ahamapi tuur.na.m yu.smatsamiipa.m gami.syaamiityaa"saa.m prabhunaa kurvve|


vi"se.sato.aha.m yathaa tvarayaa yu.smabhya.m puna rdiiye tadartha.m praarthanaayai yu.smaan adhika.m vinaye|


asmaaka.m bhraataa tiimathiyo mukto.abhavad iti jaaniita, sa ca yadi tvarayaa samaagacchati tarhi tena saarddha.mm aha.m yu.smaan saak.saat kari.syaami|


yuuya.m parasparam aparaadhaan a"ngiikurudhvam aarogyapraaptyartha ncaikajano .anyasya k.rte praarthanaa.m karotu dhaarmmikasya sayatnaa praarthanaa bahu"saktivi"si.s.taa bhavati|


yu.smaan prati mayaa bahuuni lekhitavyaani kintu patramasiibhyaa.m tat karttu.m necchaami, yato .asmaakam aanando yathaa sampuur.no bhavi.syati tathaa yu.smatsamiipamupasthaayaaha.m sammukhiibhuuya yu.smaabhi.h sambhaa.si.sya iti pratyaa"saa mamaaste|


acire.na tvaa.m drak.syaamiiti mama pratyaa"saaste tadaavaa.m sammukhiibhuuya paraspara.m sambhaa.si.syaavahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्