Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलेमोन 1:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 kintu tava saujanya.m yad balena na bhuutvaa svecchaayaa.h phala.m bhavet tadartha.m tava sammati.m vinaa kimapi karttavya.m naamanye|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 किन्तु तव सौजन्यं यद् बलेन न भूत्वा स्वेच्छायाः फलं भवेत् तदर्थं तव सम्मतिं विना किमपि कर्त्तव्यं नामन्ये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিন্তু তৱ সৌজন্যং যদ্ বলেন ন ভূৎৱা স্ৱেচ্ছাযাঃ ফলং ভৱেৎ তদৰ্থং তৱ সম্মতিং ৱিনা কিমপি কৰ্ত্তৱ্যং নামন্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিন্তু তৱ সৌজন্যং যদ্ বলেন ন ভূৎৱা স্ৱেচ্ছাযাঃ ফলং ভৱেৎ তদর্থং তৱ সম্মতিং ৱিনা কিমপি কর্ত্তৱ্যং নামন্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိန္တု တဝ သော်ဇနျံ ယဒ် ဗလေန န ဘူတွာ သွေစ္ဆာယား ဖလံ ဘဝေတ် တဒရ္ထံ တဝ သမ္မတိံ ဝိနာ ကိမပိ ကရ္တ္တဝျံ နာမနျေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kintu tava saujanyaM yad balEna na bhUtvA svEcchAyAH phalaM bhavEt tadarthaM tava sammatiM vinA kimapi karttavyaM nAmanyE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलेमोन 1:14
10 अन्तरसन्दर्भाः  

icchukena tat kurvvataa mayaa phala.m lapsyate kintvanicchuke.api mayi tatkarmma.no bhaaro.arpito.asti|


nijadhanavyayena ka.h sa.mgraama.m karoti? ko vaa draak.saak.setra.m k.rtvaa tatphalaani na bhu"nkte? ko vaa pa"suvraja.m paalayan tatpayo na pivati?


vaya.m yu.smaaka.m vi"svaasasya niyantaaro na bhavaama.h kintu yu.smaakam aanandasya sahaayaa bhavaama.h, yasmaad vi"svaase yu.smaaka.m sthiti rbhavati|


yasmin icchukataa vidyate tena yanna dhaaryyate tasmaat so.anug.rhyata iti nahi kintu yad dhaaryyate tasmaadeva|


ata.h praak pratij naata.m yu.smaaka.m daana.m yat sa ncita.m bhavet tacca yad graahakataayaa.h phalam abhuutvaa daana"siilataayaa eva phala.m bhavet tadartha.m mamaagre gamanaaya tatsa ncayanaaya ca taan bhraat.rn aade.s.tumaha.m prayojanam amanye|


ekaikena svamanasi yathaa ni"sciiyate tathaiva diiyataa.m kenaapi kaatare.na bhiitena vaa na diiyataa.m yata ii"svaro h.r.s.tamaanase daatari priiyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्