Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलेमोन 1:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 sa puurvva.m tavaanupakaaraka aasiit kintvidaanii.m tava mama copakaarii bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 स पूर्व्वं तवानुपकारक आसीत् किन्त्विदानीं तव मम चोपकारी भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 স পূৰ্ৱ্ৱং তৱানুপকাৰক আসীৎ কিন্ত্ৱিদানীং তৱ মম চোপকাৰী ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 স পূর্ৱ্ৱং তৱানুপকারক আসীৎ কিন্ত্ৱিদানীং তৱ মম চোপকারী ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 သ ပူရွွံ တဝါနုပကာရက အာသီတ် ကိန္တွိဒါနီံ တဝ မမ စောပကာရီ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 sa pUrvvaM tavAnupakAraka AsIt kintvidAnIM tava mama cOpakArI bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलेमोन 1:11
10 अन्तरसन्दर्भाः  

apara.m yuuya.m tamakarmma.nya.m daasa.m niitvaa yatra sthaane krandana.m dantaghar.sa.na nca vidyete, tasmin bahirbhuutatamasi nik.sipata|


yato mama putroyam amriyata punarajiiviid haarita"sca labdhobhuut tatasta aananditum aarebhire|


kintu tavaaya.m bhraataa m.rta.h punarajiiviid haarita"sca bhuutvaa praaptobhuut, etasmaat kaara.naad utsavaanandau karttum ucitamasmaakam|


ittha.m niruupite.su sarvvakarmmasu k.rte.su satmu yuuyamapiida.m vaakya.m vadatha, vayam anupakaari.no daasaa asmaabhiryadyatkarttavya.m tanmaatrameva k.rta.m|


vimaargagaamina.h sarvve sarvve du.skarmmakaari.na.h| eko janopi no te.saa.m saadhukarmma karoti ca|


kevalo luuko mayaa saarddha.m vidyate| tva.m maarka.m sa"ngina.m k.rtvaagaccha yata.h sa paricaryyayaa mamopakaarii bhavi.syati,


ata.h "s.r"nkhalabaddho.aha.m yamajanaya.m ta.m madiiyatanayam onii.simam adhi tvaa.m vinaye|


tamevaaha.m tava samiipa.m pre.sayaami, ato madiiyapraa.nasvaruupa.h sa tvayaanug.rhyataa.m|


puurvva.m yuuya.m tasya prajaa naabhavata kintvidaaniim ii"svarasya prajaa aadhve| puurvvam ananukampitaa abhavata kintvidaaniim anukampitaa aadhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्