Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 maanavaa ittha.m vilokya vismaya.m menire, ii"svare.na maanavaaya saamarthyam iid.r"sa.m datta.m iti kaara.naat ta.m dhanya.m babhaa.sire ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 मानवा इत्थं विलोक्य विस्मयं मेनिरे, ईश्वरेण मानवाय सामर्थ्यम् ईदृशं दत्तं इति कारणात् तं धन्यं बभाषिरे च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 মানৱা ইত্থং ৱিলোক্য ৱিস্মযং মেনিৰে, ঈশ্ৱৰেণ মানৱায সামৰ্থ্যম্ ঈদৃশং দত্তং ইতি কাৰণাৎ তং ধন্যং বভাষিৰে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 মানৱা ইত্থং ৱিলোক্য ৱিস্মযং মেনিরে, ঈশ্ৱরেণ মানৱায সামর্থ্যম্ ঈদৃশং দত্তং ইতি কারণাৎ তং ধন্যং বভাষিরে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 မာနဝါ ဣတ္ထံ ဝိလောကျ ဝိသ္မယံ မေနိရေ, ဤၑွရေဏ မာနဝါယ သာမရ္ထျမ် ဤဒၖၑံ ဒတ္တံ ဣတိ ကာရဏာတ် တံ ဓနျံ ဗဘာၐိရေ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 mAnavA itthaM vilOkya vismayaM mEnirE, IzvarENa mAnavAya sAmarthyam IdRzaM dattaM iti kAraNAt taM dhanyaM babhASirE ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:8
22 अन्तरसन्दर्भाः  

anena sarvve vismitaa.h kathayaa ncakru.h, e.sa.h ki.m daayuuda.h santaano nahi?


ittha.m muukaa vaakya.m vadanti, "su.skakaraa.h svaasthyamaayaanti, pa"ngavo gacchanti, andhaa viik.sante, iti vilokya lokaa vismaya.m manyamaanaa israayela ii"svara.m dhanya.m babhaa.sire|


yii"suste.saa.m samiipamaagatya vyaah.rtavaan, svargamedinyo.h sarvvaadhipatitvabhaaro mayyarpita aaste|


yena maanavaa yu.smaaka.m satkarmmaa.ni vilokya yu.smaaka.m svargastha.m pitara.m dhanya.m vadanti, te.saa.m samak.sa.m yu.smaaka.m diiptistaad.rk prakaa"sataam|


tata.h sa tatk.sa.naad utthaaya nijageha.m prasthitavaan|


tata.h sa tatk.sa.nam utthaaya "sayyaa.m g.rhiitvaa sarvve.saa.m saak.saat jagaama; sarvve vismitaa etaad.r"sa.m karmma vayam kadaapi naapa"syaama, imaa.m kathaa.m kathayitve"svara.m dhanyamabruvan|


te.aticamatk.rtya paraspara.m kathayaamaasu.h sa badhiraaya "srava.na"sakti.m muukaaya ca kathana"sakti.m dattvaa sarvva.m karmmottamaruupe.na cakaara|


tata.h para.m tasyaa gaatre hastaarpa.namaatraat saa .rjurbhuutve"svarasya dhanyavaada.m karttumaarebhe|


tadaa te.saameka.h sva.m svastha.m d.r.s.tvaa proccairii"svara.m dhanya.m vadan vyaaghu.tyaayaato yii"so rgu.naananuvadan taccara.naadhobhuumau papaata;


ii"svara.m dhanya.m vadantam ena.m vide"sina.m vinaa kopyanyo na praapyata|


tatastatk.sa.naat tasya cak.su.sii prasanne; tasmaat sa ii"svara.m dhanya.m vadan tatpa"scaad yayau, tadaalokya sarvve lokaa ii"svara.m pra"sa.msitum aarebhire|


tatpa"scaad duutavij naptaanuruupa.m "srutvaa d.r.s.tvaa ca me.sapaalakaa ii"svarasya gu.naanuvaada.m dhanyavaada nca kurvvaa.naa.h paraav.rtya yayu.h|


tadaitaa gha.tanaa d.r.s.tvaa "satasenaapatirii"svara.m dhanyamuktvaa kathitavaan aya.m nitaanta.m saadhumanu.sya aasiit|


tasmaat sarvve lokaa.h "sa"sa"nkire; eko mahaabhavi.syadvaadii madhye.asmaakam samudait, ii"svara"sca svalokaananvag.rhlaat kathaamimaa.m kathayitvaa ii"svara.m dhanya.m jagadu.h|


yadi yuuya.m pracuuraphalavanto bhavatha tarhi tadvaaraa mama pitu rmahimaa prakaa"si.syate tathaa yuuya.m mama "si.syaa iti parik.saayi.syadhve|


kathaametaa.m "sruvaa te k.saantaa ii"svarasya gu.naan anukiirttya kathitavanta.h, tarhi paramaayu.hpraaptinimittam ii"svaronyade"siiyalokebhyopi mana.hparivarttanaruupa.m daanam adaat|


iti "srutvaa te prabhu.m dhanya.m procya vaakyamidam abhaa.santa, he bhraata ryihuudiiyaanaa.m madhye bahusahasraa.ni lokaa vi"svaasina aasate kintu te sarvve vyavasthaamataacaari.na etat pratyak.sa.m pa"syasi|


yadagha.tata tad d.r.s.taa sarvve lokaa ii"svarasya gu.naan anvavadan tasmaat lokabhayaat tau da.n.dayitu.m kamapyupaaya.m na praapya te punarapi tarjayitvaa taavatyajan|


yata etasmaad upakaarakara.naad yu.smaaka.m pariik.sitatva.m buddhvaa bahubhi.h khrii.s.tasusa.mvaadaa"ngiikara.ne yu.smaakam aaj naagraahitvaat tadbhaagitve ca taan aparaa.m"sca prati yu.smaaka.m daat.rtvaad ii"svarasya dhanyavaada.h kaari.syate,


devapuujakaanaa.m madhye yu.smaakam aacaara evam uttamo bhavatu yathaa te yu.smaan du.skarmmakaarilokaaniva puna rna nindanta.h k.rpaad.r.s.tidine svacak.surgocariiyasatkriyaabhya ii"svarasya pra"sa.msaa.m kuryyu.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्