Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 tata.h sa te.saam etaad.r"sii.m cintaa.m vij naaya kathitavaan, yuuya.m mana.hsu k.rta etaad.r"sii.m kucintaa.m kurutha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 ततः स तेषाम् एतादृशीं चिन्तां विज्ञाय कथितवान्, यूयं मनःसु कृत एतादृशीं कुचिन्तां कुरुथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততঃ স তেষাম্ এতাদৃশীং চিন্তাং ৱিজ্ঞায কথিতৱান্, যূযং মনঃসু কৃত এতাদৃশীং কুচিন্তাং কুৰুথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততঃ স তেষাম্ এতাদৃশীং চিন্তাং ৱিজ্ঞায কথিতৱান্, যূযং মনঃসু কৃত এতাদৃশীং কুচিন্তাং কুরুথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတး သ တေၐာမ် ဧတာဒၖၑီံ စိန္တာံ ဝိဇ္ဉာယ ကထိတဝါန်, ယူယံ မနးသု ကၖတ ဧတာဒၖၑီံ ကုစိန္တာံ ကုရုထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tataH sa tESAm EtAdRzIM cintAM vijnjAya kathitavAn, yUyaM manaHsu kRta EtAdRzIM kucintAM kurutha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:4
24 अन्तरसन्दर्भाः  

tadaanii.m yii"suste.saam iti maanasa.m vij naaya taan avadat ki ncana raajya.m yadi svavipak.saad bhidyate, tarhi tat ucchidyate; yacca ki ncana nagara.m vaa g.rha.m svavipak.saad vibhidyate, tat sthaatu.m na "saknoti|


kintu sa te.saa.m kapa.ta.m j naatvaa jagaada, kuto maa.m pariik.sadhve? eka.m mudraapaada.m samaaniiya maa.m dar"sayata|


ittha.m te vitarkayanti yii"sustatk.sa.na.m manasaa tad budvvaa taanavadad yuuyamanta.hkara.nai.h kuta etaani vitarkayatha?


tadaa sa te.saa.m mana.hkalpanaa.m j naatvaa kathayaamaasa, kasyacid raajyasya lokaa yadi paraspara.m virundhanti tarhi tad raajyam na"syati; kecid g.rhasthaa yadi paraspara.m virundhanti tarhi tepi na"syanti|


tadaa yii"suste.saam ittha.m cintana.m viditvaa tebhyokathayad yuuya.m manobhi.h kuto vitarkayatha?


tadaa yii"suste.saa.m cintaa.m viditvaa ta.m "su.skakara.m pumaa.msa.m provaaca, tvamutthaaya madhyasthaane ti.s.tha|


tadaa yaa"susta.m jagaada, he "simon tvaa.m prati mama ki ncid vaktavyamasti; tasmaat sa babhaa.se, he guro tad vadatu|


nigadite yii"suste.saa.m pra"snecchaa.m j naatvaa tebhyo.akathayat kiyatkaalaat para.m maa.m dra.s.tu.m na lapsyadhve, kintu kiyatkaalaat para.m puuna rdra.s.tu.m lapsyadhve, yaamimaa.m kathaamakathaya.m tasyaa abhipraaya.m ki.m yuuya.m paraspara.m m.rgayadhve?


bhavaan sarvvaj na.h kenacit p.r.s.to bhavitumapi bhavata.h prayojana.m naastiityadhunaasmaaka.m sthiraj naana.m jaata.m tasmaad bhavaan ii"svarasya samiipaad aagatavaan ityatra vaya.m vi"svasima.h|


pa"scaat sa t.rtiiyavaara.m p.r.s.tavaan, he yuunasa.h putra "simon tva.m ki.m mayi priiyase? etadvaakya.m t.rtiiyavaara.m p.r.s.tavaan tasmaat pitaro du.hkhito bhuutvaa.akathayat he prabho bhavata.h kimapyagocara.m naasti tvayyaha.m priiye tad bhavaan jaanaati; tato yii"suravadat tarhi mama me.saga.na.m paalaya|


kintu yii"su.h "si.syaa.naam ittha.m vivaada.m svacitte vij naaya kathitavaan ida.m vaakya.m ki.m yu.smaaka.m vighna.m janayati?


kintu yu.smaaka.m madhye kecana avi"svaasina.h santi ke ke na vi"svasanti ko vaa ta.m parakare.su samarpayi.syati taan yii"suraaprathamaad vetti|


tata.h pitarokathayat yuvaa.m katha.m parame"svarasyaatmaana.m pariik.situm ekamantra.naavabhavataa.m? pa"sya ye tava pati.m "sma"saane sthaapitavantaste dvaarasya samiipe samupati.s.thanti tvaamapi bahirne.syanti|


tasyaa.h santaanaa.m"sca m.rtyunaa hani.syaami| tenaaham anta.hkara.naanaa.m manasaa ncaanusandhaanakaarii yu.smaakamekaikasmai ca svakriyaa.naa.m phala.m mayaa daatavyamiti sarvvaa.h samitayo j naasyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्