Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:37 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

37 "sasyaani pracuraa.ni santi, kintu chettaara.h stokaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 शस्यानि प्रचुराणि सन्ति, किन्तु छेत्तारः स्तोकाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 শস্যানি প্ৰচুৰাণি সন্তি, কিন্তু ছেত্তাৰঃ স্তোকাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 শস্যানি প্রচুরাণি সন্তি, কিন্তু ছেত্তারঃ স্তোকাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ၑသျာနိ ပြစုရာဏိ သန္တိ, ကိန္တု ဆေတ္တာရး သ္တောကား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 zasyAni pracurANi santi, kintu chEttAraH stOkAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:37
17 अन्तरसन्दर्भाः  

svargaraajyam etaad.r"saa kenacid g.rhasyena sama.m, yo.atiprabhaate nijadraak.saak.setre k.r.sakaan niyoktu.m gatavaan|


ato yuuya.m prayaaya sarvvade"siiyaan "si.syaan k.rtvaa pitu.h putrasya pavitrasyaatmana"sca naamnaa taanavagaahayata; aha.m yu.smaan yadyadaadi"sa.m tadapi paalayitu.m taanupaadi"sata|


k.setra.m pratyaparaan chedakaan prahetu.m "sasyasvaamina.m praarthayadhvam|


atha taanaacakhyau yuuya.m sarvvajagad gatvaa sarvvajanaan prati susa.mvaada.m pracaarayata|


tebhya.h kathayaamaasa ca "sasyaani bahuuniiti satya.m kintu chedakaa alpe; tasmaaddheto.h "sasyak.setre chedakaan aparaanapi pre.sayitu.m k.setrasvaamina.m praarthayadhva.m|


tannaamnaa yiruu"saalamamaarabhya sarvvade"se mana.hparaavarttanasya paapamocanasya ca susa.mvaada.h pracaarayitavya.h,


raatrau paula.h svapne d.r.s.tavaan eko maakidaniyalokasti.s.than vinaya.m k.rtvaa tasmai kathayati, maakidaniyaade"sam aagatyaasmaan upakurvviti|


aha.m tvayaa saarddham aasa hi.msaartha.m kopi tvaa.m spra.s.tu.m na "sak.syati nagare.asmin madiiyaa lokaa bahava aasate|


aavaamii"svare.na saha karmmakaari.nau, ii"svarasya yat k.setram ii"svarasya yaa nirmmiti.h saa yuuyameva|


tasya sahaayaa vaya.m yu.smaan praarthayaamahe, ii"svarasyaanugraho yu.smaabhi rv.rthaa na g.rhyataa.m|


kevalameta ii"svararaajye mama saantvanaajanakaa.h sahakaari.no.abhavan|


ye praa nca.h samiti.m samyag adhiti.s.thanti vi"se.sata ii"svaravaakyenopade"sena ca ye yatna.m vidadhate te dvigu.nasyaadarasya yogyaa maanyantaa.m|


pa"syata yai.h k.r.siivalai ryu.smaaka.m "sasyaani chinnaani tebhyo yu.smaabhi ryad vetana.m chinna.m tad uccai rdhvani.m karoti te.saa.m "sasyacchedakaanaam aarttaraava.h senaapate.h parame"svarasya kar.nakuhara.m pravi.s.ta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्