Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

34 kintu phiruu"sina.h kathayaa ncakru.h bhuutaadhipatinaa sa bhuutaan tyaajayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 किन्तु फिरूशिनः कथयाञ्चक्रुः भूताधिपतिना स भूतान् त्याजयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 কিন্তু ফিৰূশিনঃ কথযাঞ্চক্ৰুঃ ভূতাধিপতিনা স ভূতান্ ত্যাজযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 কিন্তু ফিরূশিনঃ কথযাঞ্চক্রুঃ ভূতাধিপতিনা স ভূতান্ ত্যাজযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ကိန္တု ဖိရူၑိနး ကထယာဉ္စကြုး ဘူတာဓိပတိနာ သ ဘူတာန် တျာဇယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 kintu phirUzinaH kathayAnjcakruH bhUtAdhipatinA sa bhUtAn tyAjayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:34
9 अन्तरसन्दर्भाः  

yadi "si.syo nijaguro rdaasa"sca svaprabho.h samaano bhavati tarhi tad yathe.s.ta.m| cettairg.rhapatirbhuutaraaja ucyate, tarhi parivaaraa.h ki.m tathaa na vak.syante?


yato yohan aagatya na bhuktavaan na piitavaa.m"sca, tena lokaa vadanti, sa bhuutagrasta iti|


anantara.m lokai statsamiipam aaniito bhuutagrastaandhamuukaikamanujastena svasthiik.rta.h, tata.h so.andho muuko dra.s.tu.m vaktu ncaarabdhavaan|


aha nca yadi baalsibuubaa bhuutaan tyaajayaami, tarhi yu.smaaka.m santaanaa.h kena bhuutaan tyaajayanti? tasmaad yu.smaakam etadvicaarayitaarasta eva bhavi.syanti|


apara nca yiruu"saalama aagataa ye ye.adhyaapakaaste jagaduraya.m puru.so bhuutapatyaabi.s.tastena bhuutapatinaa bhuutaan tyaajayati|


kintu te.saa.m keciduucu rjanoya.m baalasibuubaa arthaad bhuutaraajena bhuutaan tyaajayati|


ya.h kukarmma karoti tasyaacaarasya d.r.s.tatvaat sa jyotir.rrtiiyitvaa tannika.ta.m naayaati;


tadaa lokaa avadan tva.m bhuutagrastastvaa.m hantu.m ko yatate?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्