Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 pa"scaad yii"sustau d.r.dhamaaj naapya jagaada, avadhattam etaa.m kathaa.m kopi manujo ma jaaniiyaat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 पश्चाद् यीशुस्तौ दृढमाज्ञाप्य जगाद, अवधत्तम् एतां कथां कोपि मनुजो म जानीयात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 পশ্চাদ্ যীশুস্তৌ দৃঢমাজ্ঞাপ্য জগাদ, অৱধত্তম্ এতাং কথাং কোপি মনুজো ম জানীযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 পশ্চাদ্ যীশুস্তৌ দৃঢমাজ্ঞাপ্য জগাদ, অৱধত্তম্ এতাং কথাং কোপি মনুজো ম জানীযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ပၑ္စာဒ် ယီၑုသ္တော် ဒၖဎမာဇ္ဉာပျ ဇဂါဒ, အဝဓတ္တမ် ဧတာံ ကထာံ ကောပိ မနုဇော မ ဇာနီယာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 pazcAd yIzustau dRPhamAjnjApya jagAda, avadhattam EtAM kathAM kOpi manujO ma jAnIyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:30
13 अन्तरसन्दर्भाः  

tata.h param adreravaroha.nakaale yii"sustaan ityaadide"sa, manujasutasya m.rtaanaa.m madhyaadutthaana.m yaavanna jaayate, taavat yu.smaabhiretaddar"sana.m kasmaicidapi na kathayitavya.m|


tato yii"susta.m jagaada, avadhehi kathaametaa.m ka"scidapi maa bruuhi, kintu yaajakasya sannidhi.m gatvaa svaatmaana.m dar"saya manujebhyo nijaniraamayatva.m pramaa.nayitu.m muusaaniruupita.m dravyam uts.rja ca|


kintu sa taan d.r.dham aaj naapya sva.m paricaayitu.m ni.siddhavaan|


tata etasyai ki ncit khaadya.m datteti kathayitvaa etatkarmma kamapi na j naapayateti d.r.dhamaadi.s.tavaan|


pa"scaat sa tamaaj naapayaamaasa kathaamimaa.m kasmaicid akathayitvaa yaajakasya samiipa nca gatvaa sva.m dar"saya, lokebhyo nijapari.sk.rtatvasya pramaa.nadaanaaya muusaaj naanusaare.na dravyamutm.rjasva ca|


tatastasyaa.h pitarau vismaya.m gatau kintu sa taavaadide"sa gha.tanaayaa etasyaa.h kathaa.m kasmaicidapi maa kathayata.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्