Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 tato yii"survadana.m paraavarttya taa.m jagaada, he kanye, tva.m susthiraa bhava, tava vi"svaasastvaa.m svasthaamakaar.siit| etadvaakye gaditaeva saa yo.sit svasthaabhuut|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 ततो यीशुर्वदनं परावर्त्त्य तां जगाद, हे कन्ये, त्वं सुस्थिरा भव, तव विश्वासस्त्वां स्वस्थामकार्षीत्। एतद्वाक्ये गदितएव सा योषित् स्वस्थाभूत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ততো যীশুৰ্ৱদনং পৰাৱৰ্ত্ত্য তাং জগাদ, হে কন্যে, ৎৱং সুস্থিৰা ভৱ, তৱ ৱিশ্ৱাসস্ত্ৱাং স্ৱস্থামকাৰ্ষীৎ| এতদ্ৱাক্যে গদিতএৱ সা যোষিৎ স্ৱস্থাভূৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ততো যীশুর্ৱদনং পরাৱর্ত্ত্য তাং জগাদ, হে কন্যে, ৎৱং সুস্থিরা ভৱ, তৱ ৱিশ্ৱাসস্ত্ৱাং স্ৱস্থামকার্ষীৎ| এতদ্ৱাক্যে গদিতএৱ সা যোষিৎ স্ৱস্থাভূৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တတော ယီၑုရွဒနံ ပရာဝရ္တ္တျ တာံ ဇဂါဒ, ဟေ ကနျေ, တွံ သုသ္ထိရာ ဘဝ, တဝ ဝိၑွာသသ္တွာံ သွသ္ထာမကာရ္ၐီတ်၊ ဧတဒွါကျေ ဂဒိတဧဝ သာ ယောၐိတ် သွသ္ထာဘူတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tatO yIzurvadanaM parAvarttya tAM jagAda, hE kanyE, tvaM susthirA bhava, tava vizvAsastvAM svasthAmakArSIt| EtadvAkyE gaditaEva sA yOSit svasthAbhUt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:22
15 अन्तरसन्दर्भाः  

tato yii"su.h pratyavadat, he yo.sit, tava vi"svaaso mahaan tasmaat tava manobhila.sita.m sidyyatu, tena tasyaa.h kanyaa tasminneva da.n.de niraamayaabhavat|


pa"scaad yii"sunaa tarjataeva sa bhuutasta.m vihaaya gatavaan, tadda.n.daeva sa baalako niraamayo.abhuut|


tata.h para.m yii"susta.m "satasenaapati.m jagaada, yaahi, tava pratiityanusaarato ma"ngala.m bhuuyaat; tadaa tasminneva da.n.de tadiiyadaaso niraamayo babhuuva|


tata.h katipayaa janaa eka.m pak.saaghaatina.m sva.t.topari "saayayitvaa tatsamiipam aanayan; tato yii"suste.saa.m pratiiti.m vij naaya ta.m pak.saaghaatina.m jagaada, he putra, susthiro bhava, tava kalu.sasya mar.sa.na.m jaatam|


tadaanii.m sa tayo rlocanaani sp.r"san babhaa.se, yuvayo.h pratiityanusaaraad yuvayo rma"ngala.m bhuuyaat| tena tatk.sa.naat tayo rnetraa.ni prasannaanyabhavan,


tato yii"sustamuvaaca yaahi tava vi"svaasastvaa.m svasthamakaar.siit, tasmaat tatk.sa.na.m sa d.r.s.ti.m praapya pathaa yii"so.h pa"scaad yayau|


tadaanii.m yii"sustaa.m gaditavaan, he kanye tava pratiitistvaam arogaamakarot tva.m k.seme.na vraja svarogaanmuktaa ca ti.s.tha|


tadaa sa tamuvaaca, tvamutthaaya yaahi vi"svaasaste tvaa.m svastha.m k.rtavaan|


tadaa yii"suruvaaca, d.r.s.ti"sakti.m g.rhaa.na tava pratyayastvaa.m svastha.m k.rtavaan|


kintu sa taa.m naarii.m jagaada, tava vi"svaasastvaa.m paryyatraasta tva.m k.seme.na vraja|


tata.h sa taa.m jagaada he kanye susthiraa bhava, tava vi"svaasastvaa.m svasthaam akaar.siit tva.m k.seme.na yaahi|


tadaa yii"sustasmin k.sa.ne proktavaan tava putro.ajiiviit pitaa tadbuddhvaa saparivaaro vya"svasiit|


etasmin samaye paulastamprati d.r.s.ti.m k.rtvaa tasya svaasthye vi"svaasa.m viditvaa proccai.h kathitavaan


saa kanyaa bahudinaani taad.r"sam akarot tasmaat paulo du.hkhita.h san mukha.m paraavartya ta.m bhuutamavadad, aha.m yii"sukhrii.s.tasya naamnaa tvaamaaj naapayaami tvamasyaa bahirgaccha; tenaiva tatk.sa.naat sa bhuutastasyaa bahirgata.h|


yato .asmaaka.m samiipe yadvat tadvat te.saa.m samiipe.api susa.mvaada.h pracaarito .abhavat kintu tai.h "sruta.m vaakya.m taan prati ni.sphalam abhavat, yataste "srotaaro vi"svaasena saarddha.m tannaami"srayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्