Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 puraatanavasane kopi naviinavastra.m na yojayati, yasmaat tena yojitena puraatanavasana.m chinatti tacchidra nca bahukutsita.m d.r"syate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 पुरातनवसने कोपि नवीनवस्त्रं न योजयति, यस्मात् तेन योजितेन पुरातनवसनं छिनत्ति तच्छिद्रञ्च बहुकुत्सितं दृश्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 পুৰাতনৱসনে কোপি নৱীনৱস্ত্ৰং ন যোজযতি, যস্মাৎ তেন যোজিতেন পুৰাতনৱসনং ছিনত্তি তচ্ছিদ্ৰঞ্চ বহুকুৎসিতং দৃশ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 পুরাতনৱসনে কোপি নৱীনৱস্ত্রং ন যোজযতি, যস্মাৎ তেন যোজিতেন পুরাতনৱসনং ছিনত্তি তচ্ছিদ্রঞ্চ বহুকুৎসিতং দৃশ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ပုရာတနဝသနေ ကောပိ နဝီနဝသ္တြံ န ယောဇယတိ, ယသ္မာတ် တေန ယောဇိတေန ပုရာတနဝသနံ ဆိနတ္တိ တစ္ဆိဒြဉ္စ ဗဟုကုတ္သိတံ ဒၖၑျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 purAtanavasanE kOpi navInavastraM na yOjayati, yasmAt tEna yOjitEna purAtanavasanaM chinatti tacchidranjca bahukutsitaM dRzyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:16
11 अन्तरसन्दर्भाः  

tadaa yii"sustaan avocat yaavat sakhiinaa.m sa.m"nge kanyaayaa varasti.s.thati, taavat ki.m te vilaapa.m karttu.m "sakluvanti? kintu yadaa te.saa.m sa.m"ngaad vara.m nayanti, taad.r"sa.h samaya aagami.syati, tadaa te upavatsyanti|


anya nca puraatanakutvaa.m kopi navaanagostaniirasa.m na nidadhaati, yasmaat tathaa k.rte kutuu rvidiiryyate tena gostaniirasa.h patati kutuu"sca na"syati; tasmaat naviinaayaa.m kutvaa.m naviino gostaniirasa.h sthaapyate, tena dvayoravana.m bhavati|


kopi jana.h puraatanavastre nuutanavastra.m na siivyati, yato nuutanavastre.na saha sevane k.rte jiir.na.m vastra.m chidyate tasmaat puna rmahat chidra.m jaayate|


soparamapi d.r.s.taanta.m kathayaambabhuuva puraatanavastre kopi nutanavastra.m na siivyati yatastena sevanena jiir.navastra.m chidyate, nuutanapuraatanavastrayo rmela nca na bhavati|


yu.smabhya.m kathayitu.m mamaanekaa.h kathaa aasate, taa.h kathaa idaanii.m yuuya.m so.dhu.m na "saknutha;


idaanii.m pratyaya.h pratyaa"saa prema ca trii.nyetaani ti.s.thanti te.saa.m madhye ca prema "sre.s.tha.m|


etayopakaarasevayaa pavitralokaanaam arthaabhaavasya pratiikaaro jaayata iti kevala.m nahi kintvii"scarasya dhanyavaado.api baahulyenotpaadyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्