Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 yii"sustat "srutvaa taan pratyavadat, niraamayalokaanaa.m cikitsakena prayojana.m naasti, kintu saamayalokaanaa.m prayojanamaaste|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 यीशुस्तत् श्रुत्वा तान् प्रत्यवदत्, निरामयलोकानां चिकित्सकेन प्रयोजनं नास्ति, किन्तु सामयलोकानां प्रयोजनमास्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যীশুস্তৎ শ্ৰুৎৱা তান্ প্ৰত্যৱদৎ, নিৰামযলোকানাং চিকিৎসকেন প্ৰযোজনং নাস্তি, কিন্তু সামযলোকানাং প্ৰযোজনমাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যীশুস্তৎ শ্রুৎৱা তান্ প্রত্যৱদৎ, নিরামযলোকানাং চিকিৎসকেন প্রযোজনং নাস্তি, কিন্তু সামযলোকানাং প্রযোজনমাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယီၑုသ္တတ် ၑြုတွာ တာန် ပြတျဝဒတ်, နိရာမယလောကာနာံ စိကိတ္သကေန ပြယောဇနံ နာသ္တိ, ကိန္တု သာမယလောကာနာံ ပြယောဇနမာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yIzustat zrutvA tAn pratyavadat, nirAmayalOkAnAM cikitsakEna prayOjanaM nAsti, kintu sAmayalOkAnAM prayOjanamAstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:12
17 अन्तरसन्दर्भाः  

yato yu.smaanaha.m tathya.m braviimi, svarge te.saa.m duutaa mama svargasthasya pituraasya.m nitya.m pa"syanti| eva.m ye ye haaritaastaan rak.situ.m manujaputra aagacchat|


tadvaakya.m "srutvaa yii"su.h pratyuvaaca,arogilokaanaa.m cikitsakena prayojana.m naasti, kintu rogi.naameva; aha.m dhaarmmikaanaahvaatu.m naagata.h kintu mano vyaavarttayitu.m paapina eva|


tasmaad yii"sustaan pratyavocad arogalokaanaa.m cikitsakena prayojana.m naasti kintu sarogaa.naameva|


dvaada"savar.saa.ni pradararogagrastaa naanaa vaidyai"scikitsitaa sarvvasva.m vyayitvaapi svaasthya.m na praaptaa yaa yo.sit saa yii"so.h pa"scaadaagatya tasya vastragranthi.m paspar"sa|


pa"scaal lokaastad viditvaa tasya pa"scaad yayu.h; tata.h sa taan nayan ii"svariiyaraajyasya prasa"ngamuktavaan, ye.saa.m cikitsayaa prayojanam aasiit taan svasthaan cakaara ca|


luukanaamaa priya"scikitsako diimaa"sca yu.smabhya.m namaskurvvaate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्