Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 tato yii"susta.m jagaada, avadhehi kathaametaa.m ka"scidapi maa bruuhi, kintu yaajakasya sannidhi.m gatvaa svaatmaana.m dar"saya manujebhyo nijaniraamayatva.m pramaa.nayitu.m muusaaniruupita.m dravyam uts.rja ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 ततो यीशुस्तं जगाद, अवधेहि कथामेतां कश्चिदपि मा ब्रूहि, किन्तु याजकस्य सन्निधिं गत्वा स्वात्मानं दर्शय मनुजेभ्यो निजनिरामयत्वं प्रमाणयितुं मूसानिरूपितं द्रव्यम् उत्सृज च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততো যীশুস্তং জগাদ, অৱধেহি কথামেতাং কশ্চিদপি মা ব্ৰূহি, কিন্তু যাজকস্য সন্নিধিং গৎৱা স্ৱাত্মানং দৰ্শয মনুজেভ্যো নিজনিৰামযৎৱং প্ৰমাণযিতুং মূসানিৰূপিতং দ্ৰৱ্যম্ উৎসৃজ চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততো যীশুস্তং জগাদ, অৱধেহি কথামেতাং কশ্চিদপি মা ব্রূহি, কিন্তু যাজকস্য সন্নিধিং গৎৱা স্ৱাত্মানং দর্শয মনুজেভ্যো নিজনিরামযৎৱং প্রমাণযিতুং মূসানিরূপিতং দ্রৱ্যম্ উৎসৃজ চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတော ယီၑုသ္တံ ဇဂါဒ, အဝဓေဟိ ကထာမေတာံ ကၑ္စိဒပိ မာ ဗြူဟိ, ကိန္တု ယာဇကသျ သန္နိဓိံ ဂတွာ သွာတ္မာနံ ဒရ္ၑယ မနုဇေဘျော နိဇနိရာမယတွံ ပြမာဏယိတုံ မူသာနိရူပိတံ ဒြဝျမ် ဥတ္သၖဇ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tatO yIzustaM jagAda, avadhEhi kathAmEtAM kazcidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darzaya manujEbhyO nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsRja ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:4
31 अन्तरसन्दर्भाः  

yuuya.m mannaamaheto.h "saast.r.naa.m raaj naa nca samak.sa.m taananyade"sina"scaadhi saak.sitvaarthamaane.syadhve|


pa"scaat sa "si.syaanaadi"sat, ahamabhi.sikto yii"suriti kathaa.m kasmaicidapi yuuya.m maa kathayata|


tata.h param adreravaroha.nakaale yii"sustaan ityaadide"sa, manujasutasya m.rtaanaa.m madhyaadutthaana.m yaavanna jaayate, taavat yu.smaabhiretaddar"sana.m kasmaicidapi na kathayitavya.m|


tadaanii.m yii"su.h pratyavocat; iidaaniim anumanyasva, yata ittha.m sarvvadharmmasaadhanam asmaaka.m karttavya.m, tata.h so.anvamanyata|


aha.m vyavasthaa.m bhavi.syadvaakya nca loptum aagatavaan, ittha.m maanubhavata, te dve loptu.m naagatavaan, kintu saphale karttum aagatosmi|


saavadhaanaa bhavata, manujaan dar"sayitu.m te.saa.m gocare dharmmakarmma maa kuruta, tathaa k.rte yu.smaaka.m svargasthapitu.h sakaa"saat ki ncana phala.m na praapsyatha|


pa"scaad yii"sustau d.r.dhamaaj naapya jagaada, avadhattam etaa.m kathaa.m kopi manujo ma jaaniiyaat|


kintu yuuyam aatmaarthe saavadhaanaasti.s.thata, yato lokaa raajasabhaayaa.m yu.smaan samarpayi.syanti, tathaa bhajanag.rhe prahari.syanti; yuuya.m madarthe de"saadhipaan bhuupaa.m"sca prati saak.syadaanaaya te.saa.m sammukhe upasthaapayi.syadhve|


kintu sa taan d.r.dham aaj naapya sva.m paricaayitu.m ni.siddhavaan|


tata etasyai ki ncit khaadya.m datteti kathayitvaa etatkarmma kamapi na j naapayateti d.r.dhamaadi.s.tavaan|


tatra yadi kepi yu.smaakamaatithya.m na vidadhati yu.smaaka.m kathaa"sca na "s.r.nvanti tarhi tatsthaanaat prasthaanasamaye te.saa.m viruddha.m saak.sya.m daatu.m svapaadaanaasphaalya raja.h sampaatayata; aha.m yu.smaan yathaartha.m vacmi vicaaradine tannagarasyaavasthaata.h sidomaamorayo rnagarayoravasthaa sahyataraa bhavi.syati|


atha sa taan vaa.dhamityaadide"sa yuuyamimaa.m kathaa.m kasmaicidapi maa kathayata, kintu sa yati nya.sedhat te tati baahulyena praacaarayan;


tata.h sa taan gaa.dhamaadi"sad yuuya.m mama kathaa kasmaicidapi maa kathayata|


tata.h para.m gireravaroha.nakaale sa taan gaa.dham duutyaadide"sa yaavannarasuuno.h "sma"saanaadutthaana.m na bhavati, taavat dar"sanasyaasya vaarttaa yu.smaabhi.h kasmaicidapi na vaktavyaa|


tata.h sa taan d.r.s.tvaa jagaada, yuuya.m yaajakaanaa.m samiipe svaan dar"sayata, tataste gacchanto rogaat pari.sk.rtaa.h|


saak.syaartham etaani yu.smaan prati gha.ti.syante|


tato bhuutaa bahubhyo nirgatya ciit"sabda.m k.rtvaa ca babhaa.sire tvamii"svarasya putro.abhi.siktatraataa; kintu sobhi.siktatraateti te vividuretasmaat kaara.naat taan tarjayitvaa tadvaktu.m ni.si.sedha|


pa"scaat sa tamaaj naapayaamaasa kathaamimaa.m kasmaicid akathayitvaa yaajakasya samiipa nca gatvaa sva.m dar"saya, lokebhyo nijapari.sk.rtatvasya pramaa.nadaanaaya muusaaj naanusaare.na dravyamutm.rjasva ca|


tatastasyaa.h pitarau vismaya.m gatau kintu sa taavaadide"sa gha.tanaayaa etasyaa.h kathaa.m kasmaicidapi maa kathayata.m|


tadaa sa taan d.r.dhamaadide"sa, kathaametaa.m kasmaicidapi maa kathayata|


yo jana.h svata.h kathayati sa sviiya.m gauravam iihate kintu ya.h prerayitu rgauravam iihate sa satyavaadii tasmin kopyadharmmo naasti|


aha.m svasukhyaati.m na ce.s.te kintu ce.s.titaa vicaarayitaa caapara eka aaste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्