Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 tato yii"suruktavaan m.rtaa m.rtaan "sma"saane nidadhatu, tva.m mama pa"scaad aagaccha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 ततो यीशुरुक्तवान् मृता मृतान् श्मशाने निदधतु, त्वं मम पश्चाद् आगच्छ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ততো যীশুৰুক্তৱান্ মৃতা মৃতান্ শ্মশানে নিদধতু, ৎৱং মম পশ্চাদ্ আগচ্ছ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ততো যীশুরুক্তৱান্ মৃতা মৃতান্ শ্মশানে নিদধতু, ৎৱং মম পশ্চাদ্ আগচ্ছ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တတော ယီၑုရုက္တဝါန် မၖတာ မၖတာန် ၑ္မၑာနေ နိဒဓတု, တွံ မမ ပၑ္စာဒ် အာဂစ္ဆ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tatO yIzuruktavAn mRtA mRtAn zmazAnE nidadhatu, tvaM mama pazcAd Agaccha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:22
17 अन्तरसन्दर्भाः  

anantaram apara eka.h "si.syasta.m babhaa.se, he prabho, prathamato mama pitara.m "sma"saane nidhaatu.m gamanaartha.m maam anumanyasva|


anantara.m yii"sustatsthaanaad gacchan gacchan karasa.mgrahasthaane samupavi.s.ta.m mathinaamaanam eka.m manuja.m vilokya ta.m babhaa.se, mama pa"scaad aagaccha, tata.h sa utthaaya tasya pa"scaad vavraaja|


atha gacchan karasa ncayag.rha upavi.s.tam aalphiiyaputra.m levi.m d.r.s.tvaa tamaahuuya kathitavaan matpa"scaat tvaamaamaccha tata.h sa utthaaya tatpa"scaad yayau|


yato mama putroyam amriyata punarajiiviid haarita"sca labdhobhuut tatasta aananditum aarebhire|


kintu tavaaya.m bhraataa m.rta.h punarajiiviid haarita"sca bhuutvaa praaptobhuut, etasmaat kaara.naad utsavaanandau karttum ucitamasmaakam|


tata.h para.m sa itarajana.m jagaada, tva.m mama pa"scaad ehi; tata.h sa uvaaca, he prabho puurvva.m pitara.m "sma"saane sthaapayitu.m maamaadi"satu|


tadaa yii"suruvaaca, m.rtaa m.rtaan "sma"saane sthaapayantu kintu tva.m gatve"svariiyaraajyasya kathaa.m pracaaraya|


pare.ahani yii"sau gaaliila.m gantu.m ni"scitacetasi sati philipanaamaana.m jana.m saak.saatpraapyaavocat mama pa"scaad aagaccha|


phalata.h kiid.r"sena mara.nena sa ii"svarasya mahimaana.m prakaa"sayi.syati tad bodhayitu.m sa iti vaakya.m proktavaan| ityukte sati sa tamavocat mama pa"scaad aagaccha|


sa pratyavadat, mama punaraagamanaparyyanta.m yadi ta.m sthaapayitum icchaami tatra tava ki.m? tva.m mama pa"scaad aagaccha|


puraa yuuyam aparaadhai.h paapai"sca m.rtaa.h santastaanyaacaranta ihalokasya sa.msaaraanusaare.naakaa"saraajyasyaadhipatim


tasya svapremno baahulyaad aparaadhai rm.rtaanapyasmaan khrii.s.tena saha jiivitavaan yato.anugrahaad yuuya.m paritraa.na.m praaptaa.h|


etatkaara.naad uktam aaste, "he nidrita prabudhyasva m.rtebhya"scotthiti.m kuru| tatk.rte suuryyavat khrii.s.ta.h svaya.m tvaa.m dyotayi.syati|"


sa ca yu.smaan aparaadhai.h "saariirikaatvakchedena ca m.rtaan d.r.s.tvaa tena saarddha.m jiivitavaan yu.smaaka.m sarvvaan aparaadhaan k.samitavaan,


kintu yaa vidhavaa sukhabhogaasaktaa saa jiivatyapi m.rtaa bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्