Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 tasmaat, sarvvaa durbbalataasmaaka.m tenaiva paridhaaritaa| asmaaka.m sakala.m vyaadhi.m saeva sa.mg.rhiitavaan| yadetadvacana.m yi"sayiyabhavi.syadvaadinoktamaasiit, tattadaa saphalamabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तस्मात्, सर्व्वा दुर्ब्बलतास्माकं तेनैव परिधारिता। अस्माकं सकलं व्याधिं सएव संगृहीतवान्। यदेतद्वचनं यिशयियभविष्यद्वादिनोक्तमासीत्, तत्तदा सफलमभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তস্মাৎ, সৰ্ৱ্ৱা দুৰ্ব্বলতাস্মাকং তেনৈৱ পৰিধাৰিতা| অস্মাকং সকলং ৱ্যাধিং সএৱ সংগৃহীতৱান্| যদেতদ্ৱচনং যিশযিযভৱিষ্যদ্ৱাদিনোক্তমাসীৎ, তত্তদা সফলমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তস্মাৎ, সর্ৱ্ৱা দুর্ব্বলতাস্মাকং তেনৈৱ পরিধারিতা| অস্মাকং সকলং ৱ্যাধিং সএৱ সংগৃহীতৱান্| যদেতদ্ৱচনং যিশযিযভৱিষ্যদ্ৱাদিনোক্তমাসীৎ, তত্তদা সফলমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တသ္မာတ်, သရွွာ ဒုရ္ဗ္ဗလတာသ္မာကံ တေနဲဝ ပရိဓာရိတာ၊ အသ္မာကံ သကလံ ဝျာဓိံ သဧဝ သံဂၖဟီတဝါန်၊ ယဒေတဒွစနံ ယိၑယိယဘဝိၐျဒွါဒိနောက္တမာသီတ်, တတ္တဒါ သဖလမဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tasmAt, sarvvA durbbalatAsmAkaM tEnaiva paridhAritA| asmAkaM sakalaM vyAdhiM saEva saMgRhItavAn| yadEtadvacanaM yizayiyabhaviSyadvAdinOktamAsIt, tattadA saphalamabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:17
9 अन्तरसन्दर्भाः  

ittha.m sati, pa"sya garbhavatii kanyaa tanaya.m prasavi.syate| immaanuuyel tadiiya nca naamadheya.m bhavi.syati|| immaanuuyel asmaaka.m sa"ngii"svara_ityartha.h|


gatvaa ca herodo n.rpate rmara.naparyyanta.m tatra de"se nyuvaasa, tena misarde"saadaha.m putra.m svakiiya.m samupaahuuyam| yadetadvacanam ii"svare.na bhavi.syadvaadinaa kathita.m tat saphalamabhuut|


tena ta.m naasaratiiya.m kathayi.syanti, yadetadvaakya.m bhavi.syadvaadibhiruktta.m tat saphalamabhavat|


athaasta.m gate ravau sandhyaakaale sati lokaastatsamiipa.m sarvvaan rogi.no bhuutadh.rtaa.m"sca samaaninyu.h|


atha suuryyaastakaale sve.saa.m ye ye janaa naanaarogai.h pii.ditaa aasan lokaastaan yii"so.h samiipam aaninyu.h, tadaa sa ekaikasya gaatre karamarpayitvaa taanarogaan cakaara|


tasmaat khrii.s.taheto rdaurbbalyanindaadaridrataavipak.sataaka.s.taadi.su santu.syaamyaha.m| yadaaha.m durbbalo.asmi tadaiva sabalo bhavaami|


vaya.m yat paapebhyo niv.rtya dharmmaartha.m jiivaamastadartha.m sa sva"sariire.naasmaaka.m paapaani kru"sa uu.dhavaan tasya prahaarai ryuuya.m svasthaa abhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्