Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 yadaa sa parvvataad avaarohat tadaa bahavo maanavaastatpa"scaad vavraju.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 यदा स पर्व्वताद् अवारोहत् तदा बहवो मानवास्तत्पश्चाद् वव्रजुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যদা স পৰ্ৱ্ৱতাদ্ অৱাৰোহৎ তদা বহৱো মানৱাস্তৎপশ্চাদ্ ৱৱ্ৰজুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যদা স পর্ৱ্ৱতাদ্ অৱারোহৎ তদা বহৱো মানৱাস্তৎপশ্চাদ্ ৱৱ্রজুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယဒါ သ ပရွွတာဒ် အဝါရောဟတ် တဒါ ဗဟဝေါ မာနဝါသ္တတ္ပၑ္စာဒ် ဝဝြဇုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yadA sa parvvatAd avArOhat tadA bahavO mAnavAstatpazcAd vavrajuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:1
12 अन्तरसन्दर्भाः  

tato yii"sustad viditvaa sthanaantara.m gatavaan; anye.su bahunare.su tatpa"scaad gate.su taan sa niraamayaan k.rtvaa ityaaj naapayat,


pa"scaat jananivaho bahuun kha ncaandhamuuka"su.skakaramaanu.saan aadaaya yii"so.h samiipamaagatya taccara.naantike sthaapayaamaasu.h, tata.h saa taan niraamayaan akarot|


tadaa tatpa"scaat jananivahe gate sa tatra taan niraamayaan akarot|


anantara.m yiriihonagaraat te.saa.m bahirgamanasamaye tasya pa"scaad bahavo lokaa vavraju.h|


etena gaaliil-dikaapani-yiruu"saalam-yihuudiiyade"sebhyo yarddana.h paaraa nca bahavo manujaastasya pa"scaad aagacchan|


yasmaat sa upaadhyaayaa iva taan nopadide"sa kintu samarthapuru.sa_iva samupadide"sa|


anantara.m yii"su"scaturdik.su jananivaha.m vilokya ta.tinyaa.h paara.m yaatu.m "si.syaan aadide"sa|


eka.h ku.s.thavaan aagatya ta.m pra.namya babhaa.se, he prabho, yadi bhavaan sa.mmanyate, tarhi maa.m niraamaya.m karttu.m "saknoti|


ataeva yii"sustatsthaana.m parityajya "si.syai.h saha puna.h saagarasamiipa.m gata.h;


tathaapi yii"so.h sukhyaati rbahu vyaaptumaarebhe ki nca tasya kathaa.m "srotu.m sviiyarogebhyo moktu nca lokaa aajagmu.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्