Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 7:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 yuu.smaan pratiitare.saa.m yaad.r"so vyavahaaro yu.smaaka.m priya.h, yuuya.m taan prati taad.r"saaneva vyavahaaraan vidhatta; yasmaad vyavasthaabhavi.syadvaadinaa.m vacanaanaam iti saaram|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যূষ্মান্ প্ৰতীতৰেষাং যাদৃশো ৱ্যৱহাৰো যুষ্মাকং প্ৰিযঃ, যূযং তান্ প্ৰতি তাদৃশানেৱ ৱ্যৱহাৰান্ ৱিধত্ত; যস্মাদ্ ৱ্যৱস্থাভৱিষ্যদ্ৱাদিনাং ৱচনানাম্ ইতি সাৰম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যূষ্মান্ প্রতীতরেষাং যাদৃশো ৱ্যৱহারো যুষ্মাকং প্রিযঃ, যূযং তান্ প্রতি তাদৃশানেৱ ৱ্যৱহারান্ ৱিধত্ত; যস্মাদ্ ৱ্যৱস্থাভৱিষ্যদ্ৱাদিনাং ৱচনানাম্ ইতি সারম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယူၐ္မာန် ပြတီတရေၐာံ ယာဒၖၑော ဝျဝဟာရော ယုၐ္မာကံ ပြိယး, ယူယံ တာန် ပြတိ တာဒၖၑာနေဝ ဝျဝဟာရာန် ဝိဓတ္တ; ယသ္မာဒ် ဝျဝသ္ထာဘဝိၐျဒွါဒိနာံ ဝစနာနာမ် ဣတိ သာရမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yUSmAn pratItarESAM yAdRzO vyavahArO yuSmAkaM priyaH, yUyaM tAn prati tAdRzAnEva vyavahArAn vidhatta; yasmAd vyavasthAbhaviSyadvAdinAM vacanAnAm iti sAram|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 7:12
19 अन्तरसन्दर्भाः  

aha.m vyavasthaa.m bhavi.syadvaakya nca loptum aagatavaan, ittha.m maanubhavata, te dve loptu.m naagatavaan, kintu saphale karttum aagatosmi|


parebhya.h svaan prati yathaacara.nam apek.sadhve paraan prati yuuyamapi tathaacarata|


upade"sasya tvabhipreta.m phala.m nirmmalaanta.hkara.nena satsa.mvedena ni.skapa.tavi"svaasena ca yukta.m prema|


ki nca tva.m svasamiipavaasini svaatmavat priiyasva, etacchaastriiyavacanaanusaarato yadi yuuya.m raajakiiyavyavasthaa.m paalayatha tarhi bhadra.m kurutha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्