Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 6:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 ataeva yuuyama iid.rk praarthayadhva.m, he asmaaka.m svargasthapita.h, tava naama puujya.m bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अतएव यूयम ईदृक् प्रार्थयध्वं, हे अस्माकं स्वर्गस्थपितः, तव नाम पूज्यं भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অতএৱ যূযম ঈদৃক্ প্ৰাৰ্থযধ্ৱং, হে অস্মাকং স্ৱৰ্গস্থপিতঃ, তৱ নাম পূজ্যং ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অতএৱ যূযম ঈদৃক্ প্রার্থযধ্ৱং, হে অস্মাকং স্ৱর্গস্থপিতঃ, তৱ নাম পূজ্যং ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အတဧဝ ယူယမ ဤဒၖက် ပြာရ္ထယဓွံ, ဟေ အသ္မာကံ သွရ္ဂသ္ထပိတး, တဝ နာမ ပူဇျံ ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 ataEva yUyama IdRk prArthayadhvaM, hE asmAkaM svargasthapitaH, tava nAma pUjyaM bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 6:9
43 अन्तरसन्दर्भाः  

dvau ca.takau kimekataamramudrayaa na vikriiyete? tathaapi yu.smattaataanumati.m vinaa te.saamekopi bhuvi na patati|


ryuuya.m sarvve mitho bhraatara"sca| puna.h p.rthivyaa.m kamapi piteti maa sambudhyadhva.m, yato yu.smaakameka.h svargasthaeva pitaa|


aparamaha.m nuutnagostaniirasa.m na paasyaami, taavat gostaniiphalarasa.m puna.h kadaapi na paasyaami|


sa dvitiiyavaara.m praarthayaa ncakre, he mattaata, na piite yadi ka.msamida.m matto duura.m yaatu.m na "saknoti, tarhi tvadicchaavad bhavatu|


yena maanavaa yu.smaaka.m satkarmmaa.ni vilokya yu.smaaka.m svargastha.m pitara.m dhanya.m vadanti, te.saa.m samak.sa.m yu.smaaka.m diiptistaad.rk prakaa"sataam|


tasmaat yu.smaaka.m svargastha.h pitaa yathaa puur.no bhavati, yuuyamapi taad.r"saa bhavata|


yadi yuuyam anye.saam aparaadhaan k.samadhve tarhi yu.smaaka.m svargasthapitaapi yu.smaan k.sami.syate;


tasmaat praarthanaakaale antaraagaara.m pravi"sya dvaara.m rudvvaa gupta.m pa"syatastava pitu.h samiipe praarthayasva; tena tava ya.h pitaa guptadar"sii, sa prakaa"sya tubhya.m phala.m daasyatil


tasmaad yuuyam abhadraa.h santo.api yadi nijabaalakebhya uttama.m dravya.m daatu.m jaaniitha, tarhi yu.smaaka.m svargastha.h pitaa sviiyayaacakebhya.h kimuttamaani vastuuni na daasyati?


ahamutthaaya pitu.h samiipa.m gatvaa kathaametaa.m vadi.syaami, he pitar ii"svarasya tava ca viruddha.m paapamakaravam


tadaa putra uvaaca, he pitar ii"svarasya tava ca viruddha.m paapamakarava.m, tava putra_iti vikhyaato bhavitu.m na yogyosmi ca|


sarvvordvvasthairii"svarasya mahimaa samprakaa"syataa.m| "saantirbhuuyaat p.rthivyaastu santo.sa"sca naraan prati||


tadaa yii"suravadat maa.m maa dhara, idaanii.m pitu.h samiipe uurddhvagamana.m na karomi kintu yo mama yu.smaaka nca pitaa mama yu.smaaka nce"svarastasya nika.ta uurddhvagamana.m karttum udyatosmi, imaa.m kathaa.m tva.m gatvaa mama bhraat.rga.na.m j naapaya|


taatenaasmaakam ii"svare.na prabhu.naa yii"sukhrii.s.tena ca yu.smabhyam anugraha.h "saanti"sca pradiiyetaa.m|


yuuya.m punarapi bhayajanaka.m daasyabhaava.m na praaptaa.h kintu yena bhaavene"svara.m pita.h pitariti procya sambodhayatha taad.r"sa.m dattakaputratvabhaavam praapnuta|


manu.syebhyo nahi manu.syairapi nahi kintu yii"sukhrii.s.tena m.rtaga.namadhyaat tasyotthaapayitraa pitre"svare.na ca prerito yo.aha.m paula.h so.aha.m


yuuya.m santaanaa abhavata tatkaara.naad ii"svara.h svaputrasyaatmaanaa.m yu.smaakam anta.hkara.naani prahitavaan sa caatmaa pita.h pitarityaahvaana.m kaarayati|


amarataayaa advitiiya aakara.h, agamyatejonivaasii, marttyaanaa.m kenaapi na d.r.s.ta.h kenaapi na d.r"sya"sca| tasya gauravaparaakramau sadaatanau bhuuyaastaa.m| aamen|


apara nca yo vinaapak.sapaatam ekaikamaanu.sasya karmmaanusaaraad vicaara.m karoti sa yadi yu.smaabhistaata aakhyaayate tarhi svapravaasasya kaalo yu.smaabhi rbhiityaa yaapyataa.m|


he prabho ii"svaraasmaaka.m prabhaava.m gaurava.m bala.m| tvamevaarhasi sampraaptu.m yat sarvva.m sas.rje tvayaa| tavaabhilaa.sata"scaiva sarvva.m sambhuuya nirmmame||


tairuccairidam ukta.m, paraakrama.m dhana.m j naana.m "sakti.m gauravamaadara.m| pra"sa.msaa ncaarhati praaptu.m chedito me.sa"saavaka.h||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्