Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 6:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 tena tava daana.m gupta.m bhavi.syati yastu tava pitaa guptadar"sii, sa prakaa"sya tubhya.m phala.m daasyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 तेन तव दानं गुप्तं भविष्यति यस्तु तव पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তেন তৱ দানং গুপ্তং ভৱিষ্যতি যস্তু তৱ পিতা গুপ্তদৰ্শী, স প্ৰকাশ্য তুভ্যং ফলং দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তেন তৱ দানং গুপ্তং ভৱিষ্যতি যস্তু তৱ পিতা গুপ্তদর্শী, স প্রকাশ্য তুভ্যং ফলং দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တေန တဝ ဒါနံ ဂုပ္တံ ဘဝိၐျတိ ယသ္တု တဝ ပိတာ ဂုပ္တဒရ္ၑီ, သ ပြကာၑျ တုဘျံ ဖလံ ဒါသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tEna tava dAnaM guptaM bhaviSyati yastu tava pitA guptadarzI, sa prakAzya tubhyaM phalaM dAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 6:4
19 अन्तरसन्दर्भाः  

ya"sca ka"scit ete.saa.m k.sudranaraa.naam ya.m ka ncanaika.m "si.sya iti viditvaa ka.msaika.m "siitalasalila.m tasmai datte, yu.smaanaha.m tathya.m vadaami, sa kenaapi prakaare.na phalena na va nci.syate|


tena tava ya.h pitaa guptadar"sii sa prakaa"sya tubhya.m phala.m daasyati|


kintu tva.m yadaa dadaasi, tadaa nijadak.si.nakaro yat karoti, tad vaamakara.m maa j naapaya|


tasmaat praarthanaakaale antaraagaara.m pravi"sya dvaara.m rudvvaa gupta.m pa"syatastava pitu.h samiipe praarthayasva; tena tava ya.h pitaa guptadar"sii, sa prakaa"sya tubhya.m phala.m daasyatil


tata aa"si.sa.m lapsyase, te.su pari"sodha.m karttuma"saknuvatsu "sma"saanaaddhaarmmikaanaamutthaanakaale tva.m phalaa.m lapsyase|


yanna prakaa"sayi.syate taad.rg aprakaa"sita.m vastu kimapi naasti yacca na suvyakta.m pracaarayi.syate taad.rg g.rpta.m vastu kimapi naasti|


ata upayuktasamayaat puurvvam arthata.h prabhoraagamanaat puurvva.m yu.smaabhi rvicaaro na kriyataa.m| prabhuraagatya timire.na pracchannaani sarvvaa.ni diipayi.syati manasaa.m mantra.naa"sca prakaa"sayi.syati tasmin samaya ii"svaraad ekaikasya pra"sa.msaa bhavi.syati|


apara.m yasya samiipe sviiyaa sviiyaa kathaasmaabhi.h kathayitavyaa tasyaagocara.h ko.api praa.nii naasti tasya d.r.s.tau sarvvamevaanaav.rta.m prakaa"sita ncaaste|


apara nca yu.smaan skhalanaad rak.situm ullaasena sviiyatejasa.h saak.saat nirddo.saan sthaapayitu nca samartho


tasyaa.h santaanaa.m"sca m.rtyunaa hani.syaami| tenaaham anta.hkara.naanaa.m manasaa ncaanusandhaanakaarii yu.smaakamekaikasmai ca svakriyaa.naa.m phala.m mayaa daatavyamiti sarvvaa.h samitayo j naasyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्