Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 6:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 kopi manujo dvau prabhuu sevitu.m na "saknoti, yasmaad eka.m sa.mmanya tadanya.m na sammanyate, yadvaa ekatra mano nidhaaya tadanyam avamanyate; tathaa yuuyamapii"svara.m lak.smii ncetyubhe sevitu.m na "saknutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 कोपि मनुजो द्वौ प्रभू सेवितुं न शक्नोति, यस्माद् एकं संमन्य तदन्यं न सम्मन्यते, यद्वा एकत्र मनो निधाय तदन्यम् अवमन्यते; तथा यूयमपीश्वरं लक्ष्मीञ्चेत्युभे सेवितुं न शक्नुथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 কোপি মনুজো দ্ৱৌ প্ৰভূ সেৱিতুং ন শক্নোতি, যস্মাদ্ একং সংমন্য তদন্যং ন সম্মন্যতে, যদ্ৱা একত্ৰ মনো নিধায তদন্যম্ অৱমন্যতে; তথা যূযমপীশ্ৱৰং লক্ষ্মীঞ্চেত্যুভে সেৱিতুং ন শক্নুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 কোপি মনুজো দ্ৱৌ প্রভূ সেৱিতুং ন শক্নোতি, যস্মাদ্ একং সংমন্য তদন্যং ন সম্মন্যতে, যদ্ৱা একত্র মনো নিধায তদন্যম্ অৱমন্যতে; তথা যূযমপীশ্ৱরং লক্ষ্মীঞ্চেত্যুভে সেৱিতুং ন শক্নুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ကောပိ မနုဇော ဒွေါ် ပြဘူ သေဝိတုံ န ၑက္နောတိ, ယသ္မာဒ် ဧကံ သံမနျ တဒနျံ န သမ္မနျတေ, ယဒွါ ဧကတြ မနော နိဓာယ တဒနျမ် အဝမနျတေ; တထာ ယူယမပီၑွရံ လက္ၐ္မီဉ္စေတျုဘေ သေဝိတုံ န ၑက္နုထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 kOpi manujO dvau prabhU sEvituM na zaknOti, yasmAd EkaM saMmanya tadanyaM na sammanyatE, yadvA Ekatra manO nidhAya tadanyam avamanyatE; tathA yUyamapIzvaraM lakSmInjcEtyubhE sEvituM na zaknutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 6:24
20 अन्तरसन्दर्भाः  

tadaanii.m yii"sustamavocat, duuriibhava prataaraka, likhitamidam aaste, "tvayaa nija.h prabhu.h parame"svara.h pra.namya.h kevala.h sa sevya"sca|"


ataeva ayathaarthena dhanena yadi yuuyamavi"svaasyaa jaataastarhi satya.m dhana.m yu.smaaka.m kare.su ka.h samarpayi.syati?


kopi daasa ubhau prabhuu sevitu.m na "saknoti, yata ekasmin priiyamaa.no.anyasminnapriiyate yadvaa eka.m jana.m samaad.rtya tadanya.m tucchiikaroti tadvad yuuyamapi dhane"svarau sevitu.m na "saknutha|


ato vadaami yuuyamapyayathaarthena dhanena mitraa.ni labhadhva.m tato yu.smaasu padabhra.s.te.svapi taani cirakaalam aa"sraya.m daasyanti|


saamprata.m kamaham anunayaami? ii"svara.m ki.mvaa maanavaan? aha.m ki.m maanu.sebhyo rocitu.m yate? yadyaham idaaniimapi maanu.sebhyo ruruci.seya tarhi khrii.s.tasya paricaarako na bhavaami|


ihaloke ye dhaninaste cittasamunnati.m capale dhane vi"svaasa nca na kurvvataa.m kintu bhogaartham asmabhya.m pracuratvena sarvvadaataa


yato diimaa aihikasa.msaaram iihamaano maa.m parityajya thi.salaniikii.m gatavaan tathaa krii.ski rgaalaatiyaa.m gatavaan tiita"sca daalmaatiyaa.m gatavaan|


he vyabhicaari.no vyabhicaari.nya"sca, sa.msaarasya yat maitrya.m tad ii"svarasya "saatravamiti yuuya.m ki.m na jaaniitha? ata eva ya.h ka"scit sa.msaarasya mitra.m bhavitum abhila.sati sa eve"svarasya "satru rbhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्