Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 6:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 yasmaat yatra sthaane yu.smaa.mka dhana.m tatraiva khaane yu.smaaka.m manaa.msi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 यस्मात् यत्र स्थाने युष्मांक धनं तत्रैव खाने युष्माकं मनांसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যস্মাৎ যত্ৰ স্থানে যুষ্মাংক ধনং তত্ৰৈৱ খানে যুষ্মাকং মনাংসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যস্মাৎ যত্র স্থানে যুষ্মাংক ধনং তত্রৈৱ খানে যুষ্মাকং মনাংসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယသ္မာတ် ယတြ သ္ထာနေ ယုၐ္မာံက ဓနံ တတြဲဝ ခါနေ ယုၐ္မာကံ မနာံသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yasmAt yatra sthAnE yuSmAMka dhanaM tatraiva khAnE yuSmAkaM manAMsi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 6:21
14 अन्तरसन्दर्भाः  

re bhujagava.m"saa yuuyamasaadhava.h santa.h katha.m saadhu vaakya.m vaktu.m "sak.syatha? yasmaad anta.hkara.nasya puur.nabhaavaanusaaraad vadanaad vaco nirgacchati|


locana.m dehasya pradiipaka.m, tasmaat yadi tava locana.m prasanna.m bhavati, tarhi tava k.rtsna.m vapu rdiiptiyukta.m bhavi.syati|


yato yatra yu.smaaka.m dhana.m varttate tatreva yu.smaaka.m mana.h|


ii"svaraaya taavanta.hkara.na.m sarala.m nahi, tasmaad atra tavaa.m"so.adhikaara"sca kopi naasti|


yato vaya.m pratyak.saan vi.sayaan anuddi"syaapratyak.saan uddi"saama.h| yato heto.h pratyak.savi.sayaa.h k.sa.namaatrasthaayina.h kintvapratyak.saa anantakaalasthaayina.h|


aha.m tat pari"sotsyaami, etat paulo.aha.m svahastena likhaami, yatastva.m svapraa.naan api mahya.m dhaarayasi tad vaktu.m necchaami|


asmaaka.m taata ii"svara.h prabhu ryii"sukhrii.s.ta"sca yu.smaan prati "saantim anugraha nca kriyaastaa.m|


he bhraatara.h saavadhaanaa bhavata, amare"svaraat nivarttako yo.avi"svaasastadyukta.m du.s.taanta.hkara.na.m yu.smaaka.m kasyaapi na bhavatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्