Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 6:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 tava raajatva.m bhavatu; tavecchaa svarge yathaa tathaiva medinyaamapi saphalaa bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तव राजत्वं भवतु; तवेच्छा स्वर्गे यथा तथैव मेदिन्यामपि सफला भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তৱ ৰাজৎৱং ভৱতু; তৱেচ্ছা স্ৱৰ্গে যথা তথৈৱ মেদিন্যামপি সফলা ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তৱ রাজৎৱং ভৱতু; তৱেচ্ছা স্ৱর্গে যথা তথৈৱ মেদিন্যামপি সফলা ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တဝ ရာဇတွံ ဘဝတု; တဝေစ္ဆာ သွရ္ဂေ ယထာ တထဲဝ မေဒိနျာမပိ သဖလာ ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tava rAjatvaM bhavatu; tavEcchA svargE yathA tathaiva mEdinyAmapi saphalA bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 6:10
44 अन्तरसन्दर्भाः  

ya.h ka"scit mama svargasthasya pituri.s.ta.m karmma kurute, saeva mama bhraataa bhaginii jananii ca|


aha.m yu.smaan tathya.m vacmi, saraajya.m manujasutam aagata.m na pa"syanto m.rtyu.m na svaadi.syanti, etaad.r"saa.h katipayajanaa atraapi da.n.daayamaanaa.h santi|


sa dvitiiyavaara.m praarthayaa ncakre, he mattaata, na piite yadi ka.msamida.m matto duura.m yaatu.m na "saknoti, tarhi tvadicchaavad bhavatu|


manaa.msi paraavarttayata, svargiiyaraajatva.m samiipamaagatam|


anantara.m yii"su.h susa.mvaada.m pracaarayan etaa.m kathaa.m kathayitum aarebhe, manaa.msi paraavarttayata, svargiiyaraajatva.m savidhamabhavat|


ye janaa maa.m prabhu.m vadanti, te sarvve svargaraajya.m pravek.syanti tanna, kintu yo maanavo mama svargasthasya pituri.s.ta.m karmma karoti sa eva pravek.syati|


tathaasmaakama.m puurvvapuru.sasya daayuudo yadraajya.m parame"svaranaamnaayaati tadapi dhanya.m, sarvvasmaaducchraaye svarge ii"svarasya jayo bhavet|


ya.h ka"scid ii"svarasye.s.taa.m kriyaa.m karoti sa eva mama bhraataa bhaginii maataa ca|


atha sa yiruu"saalama.h samiipa upaati.s.thad ii"svararaajatvasyaanu.s.thaana.m tadaiva bhavi.syatiiti lokairanvabhuuyata, tasmaat sa "srot.rbhya.h punard.r.s.taantakathaam utthaapya kathayaamaasa|


yo raajaa prabho rnaamnaayaati sa dhanya.h svarge ku"sala.m sarvvocce jayadhvani rbhavatu, kathaametaa.m kathayitvaa saanandam ucairii"svara.m dhanya.m vaktumaarebhe|


he pita ryadi bhavaan sammanyate tarhi ka.msamena.m mamaantikaad duuraya kintu madicchaanuruupa.m na tvadicchaanuruupa.m bhavatu|


yii"suravocat matprerakasyaabhimataanuruupakara.na.m tasyaiva karmmasiddhikaara.na nca mama bhak.sya.m|


ya.h ka"scin maanavasuta.m vilokya vi"svasiti sa "se.sadine mayotthaapita.h san anantaayu.h praapsyati iti matprerakasyaabhimata.m|


yo jano nide"sa.m tasya grahii.syati mamopade"so matto bhavati kim ii"svaraad bhavati sa ganastajj naatu.m "sak.syati|


pa"scaat ta.m padacyuta.m k.rtvaa yo madi.s.takriyaa.h sarvvaa.h kari.syati taad.r"sa.m mama manobhimatam eka.m jana.m yi"saya.h putra.m daayuuda.m praaptavaan ida.m pramaa.na.m yasmin daayuudi sa dattavaan ta.m daayuuda.m te.saamupari raajatva.m karttum utpaaditavaana|


tenaasmaaka.m kathaayaam ag.rhiitaayaam ii"svarasya yathecchaa tathaiva bhavatvityuktvaa vaya.m nirasyaama|


tata.h sa mahya.m kathitavaan yathaa tvam ii"svarasyaabhipraaya.m vetsi tasya "suddhasattvajanasya dar"sana.m praapya tasya "sriimukhasya vaakya.m "s.r.no.si tannimittam asmaaka.m puurvvapuru.saa.naam ii"svarastvaa.m manoniita.m k.rtavaana.m|


apara.m yuuya.m saa.msaarikaa iva maacarata, kintu sva.m sva.m svabhaava.m paraavartya nuutanaacaari.no bhavata, tata ii"svarasya nide"sa.h kiid.rg uttamo graha.niiya.h sampuur.na"sceti yu.smaabhiranubhaavi.syate|


d.r.s.tigocariiyaparicaryyayaa maanu.sebhyo rocitu.m maa yatadhva.m kintu khrii.s.tasya daasaa iva nivi.s.tamanobhirii"scarasyecchaa.m saadhayata|


yata.h so.asmaan timirasya kartt.rtvaad uddh.rtya svakiiyasya priyaputrasya raajye sthaapitavaan|


vaya.m yad dinam aarabhya taa.m vaarttaa.m "srutavantastadaarabhya nirantara.m yu.smaaka.m k.rte praarthanaa.m kurmma.h phalato yuuya.m yat puur.naabhyaam aatmikaj naanavuddhibhyaam ii"svarasyaabhitama.m sampuur.naruupe.naavagaccheta,


ii"svarasyaayam abhilaa.so yad yu.smaaka.m pavitrataa bhavet, yuuya.m vyabhicaaraad duure ti.s.thata|


sarvvavi.saye k.rtaj nataa.m sviikurudhva.m yata etadeva khrii.s.tayii"sunaa yu.smaan prati prakaa"sitam ii"svaraabhimata.m|


ye paritraa.nasyaadhikaari.no bhavi.syanti te.saa.m paricaryyaartha.m pre.syamaa.naa.h sevanakaari.na aatmaana.h ki.m te sarvve duutaa nahi?


yato yuuya.m yene"svarasyecchaa.m paalayitvaa pratij naayaa.h phala.m labhadhva.m tadartha.m yu.smaabhi rdhairyyaavalambana.m karttavya.m|


avaadi.sa.m tadaivaaha.m pa"sya kurvve samaagama.m| dharmmagranthasya sarge me vidyate likhitaa kathaa| ii"sa mano.abhilaa.saste mayaa sampuurayi.syate|"


nijaabhimatasaadhanaaya sarvvasmin satkarmma.ni yu.smaan siddhaan karotu, tasya d.r.s.tau ca yadyat tu.s.tijanaka.m tadeva yu.smaaka.m madhye yii"sunaa khrii.s.tena saadhayatu| tasmai mahimaa sarvvadaa bhuuyaat| aamen|


ittha.m nirbbodhamaanu.saa.naam aj naanatva.m yat sadaacaaribhi ryu.smaabhi rniruttariikriyate tad ii"svarasyaabhimata.m|


itibhaavena yuuyamapi susajjiibhuuya dehavaasasyaava"si.s.ta.m samaya.m punarmaanavaanaam icchaasaadhanaartha.m nahi kintvii"svarasyecchaasaadhanaartha.m yaapayata|


anantara.m saptaduutena tuuryyaa.m vaaditaayaa.m svarga uccai.h svarairvaagiya.m kiirttitaa, raajatva.m jagato yadyad raajya.m tadadhunaabhavat| asmatprabhostadiiyaabhi.siktasya taarakasya ca| tena caanantakaaliiya.m raajatva.m prakari.syate||


tata.h para.m svarge uccai rbhaa.samaa.no ravo .aya.m mayaa"sraavi, traa.na.m "sakti"sca raajatvamadhunaive"svarasya na.h| tathaa tenaabhi.siktasya traatu.h paraakramo .abhavat.m|| yato nipaatito .asmaaka.m bhraat.r.naa.m so .abhiyojaka.h| yene"svarasya na.h saak.saat te .aduu.syanta divaani"sa.m||


tata.h para.m mahaajanataayaa.h "sabda iva bahutoyaanaa nca "sabda iva g.rrutarastanitaanaa nca "sabda iva "sabdo .aya.m mayaa "sruta.h, bruuta pare"svara.m dhanya.m raajatva.m praaptavaan yata.h| sa parame"svaro .asmaaka.m ya.h sarvva"saktimaan prabhu.h|


anantara.m mayaa si.mhaasanaani d.r.s.taani tatra ye janaa upaavi"san tebhyo vicaarabhaaro .adiiyata; anantara.m yii"so.h saak.syasya kaara.naad ii"svaravaakyasya kaara.naacca ye.saa.m "sira"schedana.m k.rta.m pa"sostadiiyapratimaayaa vaa puujaa yai rna k.rtaa bhaale kare vaa kala"nko .api na dh.rtaste.saam aatmaano .api mayaa d.r.s.taa.h, te praaptajiivanaastadvar.sasahasra.m yaavat khrii.s.tena saarddha.m raajatvamakurvvan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्