Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:42 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

42 ya"sca maanavastvaa.m yaacate, tasmai dehi, yadi ka"scit tubhya.m dhaarayitum icchati, tarhi ta.m prati paraa.mmukho maa bhuu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 यश्च मानवस्त्वां याचते, तस्मै देहि, यदि कश्चित् तुभ्यं धारयितुम् इच्छति, तर्हि तं प्रति परांमुखो मा भूः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 যশ্চ মানৱস্ত্ৱাং যাচতে, তস্মৈ দেহি, যদি কশ্চিৎ তুভ্যং ধাৰযিতুম্ ইচ্ছতি, তৰ্হি তং প্ৰতি পৰাংমুখো মা ভূঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 যশ্চ মানৱস্ত্ৱাং যাচতে, তস্মৈ দেহি, যদি কশ্চিৎ তুভ্যং ধারযিতুম্ ইচ্ছতি, তর্হি তং প্রতি পরাংমুখো মা ভূঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 ယၑ္စ မာနဝသ္တွာံ ယာစတေ, တသ္မဲ ဒေဟိ, ယဒိ ကၑ္စိတ် တုဘျံ ဓာရယိတုမ် ဣစ္ဆတိ, တရှိ တံ ပြတိ ပရာံမုခေါ မာ ဘူး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 yazca mAnavastvAM yAcatE, tasmai dEhi, yadi kazcit tubhyaM dhArayitum icchati, tarhi taM prati parAMmukhO mA bhUH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:42
26 अन्तरसन्दर्भाः  

yadi ka"scit tvaa.m kro"sameka.m nayanaartha.m anyaayato dharati, tadaa tena saardhda.m kro"sadvaya.m yaahi|


tata eva yu.smaabhiranta.hkara.na.m (ii"svaraaya) nivedyataa.m tasmin k.rte yu.smaaka.m sarvvaa.ni "sucitaa.m yaasyanti|


itikaara.naad ripu ryadi k.sudhaarttaste tarhi ta.m tva.m prabhojaya| tathaa yadi t.r.saartta.h syaat tarhi ta.m paripaayaya| tena tva.m mastake tasya jvaladagni.m nidhaasyasi|


apara nca paropakaaro daana nca yu.smaabhi rna vismaryyataa.m yatastaad.r"sa.m balidaanam ii"svaraaya rocate|


yato yu.smaabhi.h pavitralokaanaa.m ya upakaaro .akaari kriyate ca tene"svarasya naamne prakaa"sita.m prema "srama nca vismarttum ii"svaro.anyaayakaarii na bhavati|


kle"sakaale pit.rhiinaanaa.m vidhavaanaa nca yad avek.sa.na.m sa.msaaraacca ni.skala"nkena yad aatmarak.sa.na.m tadeva piturii"svarasya saak.saat "suci rnirmmalaa ca bhakti.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्