Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:41 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

41 yadi ka"scit tvaa.m kro"sameka.m nayanaartha.m anyaayato dharati, tadaa tena saardhda.m kro"sadvaya.m yaahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 यदि कश्चित् त्वां क्रोशमेकं नयनार्थं अन्यायतो धरति, तदा तेन सार्ध्दं क्रोशद्वयं याहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 যদি কশ্চিৎ ৎৱাং ক্ৰোশমেকং নযনাৰ্থং অন্যাযতো ধৰতি, তদা তেন সাৰ্ধ্দং ক্ৰোশদ্ৱযং যাহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 যদি কশ্চিৎ ৎৱাং ক্রোশমেকং নযনার্থং অন্যাযতো ধরতি, তদা তেন সার্ধ্দং ক্রোশদ্ৱযং যাহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 ယဒိ ကၑ္စိတ် တွာံ ကြောၑမေကံ နယနာရ္ထံ အနျာယတော ဓရတိ, တဒါ တေန သာရ္ဓ္ဒံ ကြောၑဒွယံ ယာဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 yadi kazcit tvAM krOzamEkaM nayanArthaM anyAyatO dharati, tadA tEna sArdhdaM krOzadvayaM yAhi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:41
6 अन्तरसन्दर्भाः  

pa"scaatte bahirbhuuya kurii.niiya.m "simonnaamakameka.m vilokya kru"sa.m vo.dhu.m tamaadadire|


apara.m kenacit tvayaa saardhda.m vivaada.m k.rtvaa tava paridheyavasane jigh.rtite tasmaayuttariiyavasanamapi dehi|


ya"sca maanavastvaa.m yaacate, tasmai dehi, yadi ka"scit tubhya.m dhaarayitum icchati, tarhi ta.m prati paraa.mmukho maa bhuu.h|


tata.h para.m sekandarasya ruphasya ca pitaa "simonnaamaa kurii.niiyaloka eka.h kuta"scid graamaadetya pathi yaati ta.m te yii"so.h kru"sa.m vo.dhu.m balaad dadhnu.h|


atha te yii"su.m g.rhiitvaa yaanti, etarhi graamaadaagata.m "simonanaamaana.m kurii.niiya.m jana.m dh.rtvaa yii"so.h pa"scaannetu.m tasya skandhe kru"samarpayaamaasu.h|


vaya.m khrii.s.tasya premnaa samaak.r.syaamahe yata.h sarvve.saa.m vinimayena yadyeko jano.amriyata tarhi te sarvve m.rtaa ityaasmaabhi rbudhyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्