Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:39 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

39 kintvaha.m yu.smaan vadaami yuuya.m hi.msaka.m nara.m maa vyaaghaatayata| kintu kenacit tava dak.si.nakapole cape.taaghaate k.rte ta.m prati vaama.m kapola nca vyaagho.taya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 किन्त्वहं युष्मान् वदामि यूयं हिंसकं नरं मा व्याघातयत। किन्तु केनचित् तव दक्षिणकपोले चपेटाघाते कृते तं प्रति वामं कपोलञ्च व्याघोटय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 কিন্ত্ৱহং যুষ্মান্ ৱদামি যূযং হিংসকং নৰং মা ৱ্যাঘাতযত| কিন্তু কেনচিৎ তৱ দক্ষিণকপোলে চপেটাঘাতে কৃতে তং প্ৰতি ৱামং কপোলঞ্চ ৱ্যাঘোটয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 কিন্ত্ৱহং যুষ্মান্ ৱদামি যূযং হিংসকং নরং মা ৱ্যাঘাতযত| কিন্তু কেনচিৎ তৱ দক্ষিণকপোলে চপেটাঘাতে কৃতে তং প্রতি ৱামং কপোলঞ্চ ৱ্যাঘোটয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 ကိန္တွဟံ ယုၐ္မာန် ဝဒါမိ ယူယံ ဟိံသကံ နရံ မာ ဝျာဃာတယတ၊ ကိန္တု ကေနစိတ် တဝ ဒက္ၐိဏကပေါလေ စပေဋာဃာတေ ကၖတေ တံ ပြတိ ဝါမံ ကပေါလဉ္စ ဝျာဃောဋယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 kintvahaM yuSmAn vadAmi yUyaM hiMsakaM naraM mA vyAghAtayata| kintu kEnacit tava dakSiNakapOlE capETAghAtE kRtE taM prati vAmaM kapOlanjca vyAghOTaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:39
24 अन्तरसन्दर्भाः  

apara.m kenacit tvayaa saardhda.m vivaada.m k.rtvaa tava paridheyavasane jigh.rtite tasmaayuttariiyavasanamapi dehi|


vastre.na tasya d.r"sau baddhvaa kapole cape.taaghaata.m k.rtvaa papracchu.h, kaste kapole cape.taaghaata.m k.rtavaana? ga.nayitvaa tad vada|


tasmaad adhyaapakaa.h phiruu"sina"sca tasmin do.samaaropayitu.m sa vi"sraamavaare tasya svaasthya.m karoti naveti pratiik.situmaarebhire|


tato yii"su.h pratigaditavaan yadyayathaartham acakatha.m tarhi tasyaayathaarthasya pramaa.na.m dehi, kintu yadi yathaartha.m tarhi kuto heto rmaam ataa.daya.h?


yuuya.m kuto.anyaayasahana.m k.satisahana.m vaa "sreyo na manyadhve?


apara.m kamapi pratyani.s.tasya phalam ani.s.ta.m kenaapi yanna kriyeta tadartha.m saavadhaanaa bhavata, kintu paraspara.m sarvvaan maanavaa.m"sca prati nitya.m hitaacaari.no bhavata|


yuuya.m paapena saha yudhyanto.adyaapi "so.nitavyayaparyyanta.m pratirodha.m naakuruta|


apara nca yu.smaabhi rdhaarmmikasya da.n.daaj naa hatyaa caakaari tathaapi sa yu.smaan na pratiruddhavaan|


ani.s.tasya pari"sodhenaani.s.ta.m nindaayaa vaa pari"sodhena nindaa.m na kurvvanta aa"si.sa.m datta yato yuuyam aa"siradhikaari.no bhavitumaahuutaa iti jaaniitha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्