मत्ती 5:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script30 yadvaa tava dak.si.na.h karo yadi tvaa.m baadhate, tarhi ta.m kara.m chittvaa duure nik.sipa, yata.h sarvvavapu.so narake nik.sepaat ekaa"ngasya naa"so vara.m| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari30 यद्वा तव दक्षिणः करो यदि त्वां बाधते, तर्हि तं करं छित्त्वा दूरे निक्षिप, यतः सर्व्ववपुषो नरके निक्षेपात् एकाङ्गस्य नाशो वरं। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script30 যদ্ৱা তৱ দক্ষিণঃ কৰো যদি ৎৱাং বাধতে, তৰ্হি তং কৰং ছিত্ত্ৱা দূৰে নিক্ষিপ, যতঃ সৰ্ৱ্ৱৱপুষো নৰকে নিক্ষেপাৎ একাঙ্গস্য নাশো ৱৰং| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script30 যদ্ৱা তৱ দক্ষিণঃ করো যদি ৎৱাং বাধতে, তর্হি তং করং ছিত্ত্ৱা দূরে নিক্ষিপ, যতঃ সর্ৱ্ৱৱপুষো নরকে নিক্ষেপাৎ একাঙ্গস্য নাশো ৱরং| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script30 ယဒွါ တဝ ဒက္ၐိဏး ကရော ယဒိ တွာံ ဗာဓတေ, တရှိ တံ ကရံ ဆိတ္တွာ ဒူရေ နိက္ၐိပ, ယတး သရွွဝပုၐော နရကေ နိက္ၐေပါတ် ဧကာင်္ဂသျ နာၑော ဝရံ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script30 yadvA tava dakSiNaH karO yadi tvAM bAdhatE, tarhi taM karaM chittvA dUrE nikSipa, yataH sarvvavapuSO narakE nikSEpAt EkAggasya nAzO varaM| अध्यायं द्रष्टव्यम् |
kintvaha.m yu.smaan vadaami, ya.h ka"scit kaara.na.m vinaa nijabhraatre kupyati, sa vicaarasabhaayaa.m da.n.daarho bhavi.syati; ya.h ka"scicca sviiyasahaja.m nirbbodha.m vadati, sa mahaasabhaayaa.m da.n.daarho bhavi.syati; puna"sca tva.m muu.dha iti vaakya.m yadi ka"scit sviiyabhraatara.m vakti, tarhi narakaagnau sa da.n.daarho bhavi.syati|