Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 kintvaha.m yu.smaan vadaami, yadi ka"scit kaamata.h kaa ncana yo.sita.m pa"syati, tarhi sa manasaa tadaiva vyabhicaritavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 किन्त्वहं युष्मान् वदामि, यदि कश्चित् कामतः काञ्चन योषितं पश्यति, तर्हि स मनसा तदैव व्यभिचरितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 কিন্ত্ৱহং যুষ্মান্ ৱদামি, যদি কশ্চিৎ কামতঃ কাঞ্চন যোষিতং পশ্যতি, তৰ্হি স মনসা তদৈৱ ৱ্যভিচৰিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 কিন্ত্ৱহং যুষ্মান্ ৱদামি, যদি কশ্চিৎ কামতঃ কাঞ্চন যোষিতং পশ্যতি, তর্হি স মনসা তদৈৱ ৱ্যভিচরিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ကိန္တွဟံ ယုၐ္မာန် ဝဒါမိ, ယဒိ ကၑ္စိတ် ကာမတး ကာဉ္စန ယောၐိတံ ပၑျတိ, တရှိ သ မနသာ တဒဲဝ ဝျဘိစရိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 kintvahaM yuSmAn vadAmi, yadi kazcit kAmataH kAnjcana yOSitaM pazyati, tarhi sa manasA tadaiva vyabhicaritavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:28
20 अन्तरसन्दर्भाः  

yato.anta.hkara.naat kucintaa badha.h paaradaarikataa ve"syaagamana.m cairyya.m mithyaasaak.syam ii"svaranindaa caitaani sarvvaa.ni niryyaanti|


kintvaha.m yu.smaan vadaami, ya.h ka"scit kaara.na.m vinaa nijabhraatre kupyati, sa vicaarasabhaayaa.m da.n.daarho bhavi.syati; ya.h ka"scicca sviiyasahaja.m nirbbodha.m vadati, sa mahaasabhaayaa.m da.n.daarho bhavi.syati; puna"sca tva.m muu.dha iti vaakya.m yadi ka"scit sviiyabhraatara.m vakti, tarhi narakaagnau sa da.n.daarho bhavi.syati|


kintvaha.m yu.smaan vadaami yuuya.m hi.msaka.m nara.m maa vyaaghaatayata| kintu kenacit tava dak.si.nakapole cape.taaghaate k.rte ta.m prati vaama.m kapola nca vyaagho.taya|


vyavasthaatmabodhiketi vaya.m jaaniima.h kintvaha.m "saariirataacaarii paapasya kriitaki"nkaro vidye|


te.saa.m locanaani paradaaraakaa"nk.sii.ni paape caa"sraantaani te ca ncalaani manaa.msi mohayanti lobhe tatparamanasa.h santi ca|


yata.h sa.msaare yadyat sthitam arthata.h "saariirikabhaavasyaabhilaa.so dar"sanendriyasyaabhilaa.so jiivanasya garvva"sca sarvvametat pit.rto na jaayate kintu sa.msaaradeva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्