Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 aha.m vyavasthaa.m bhavi.syadvaakya nca loptum aagatavaan, ittha.m maanubhavata, te dve loptu.m naagatavaan, kintu saphale karttum aagatosmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अहं व्यवस्थां भविष्यद्वाक्यञ्च लोप्तुम् आगतवान्, इत्थं मानुभवत, ते द्वे लोप्तुं नागतवान्, किन्तु सफले कर्त्तुम् आगतोस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অহং ৱ্যৱস্থাং ভৱিষ্যদ্ৱাক্যঞ্চ লোপ্তুম্ আগতৱান্, ইত্থং মানুভৱত, তে দ্ৱে লোপ্তুং নাগতৱান্, কিন্তু সফলে কৰ্ত্তুম্ আগতোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অহং ৱ্যৱস্থাং ভৱিষ্যদ্ৱাক্যঞ্চ লোপ্তুম্ আগতৱান্, ইত্থং মানুভৱত, তে দ্ৱে লোপ্তুং নাগতৱান্, কিন্তু সফলে কর্ত্তুম্ আগতোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အဟံ ဝျဝသ္ထာံ ဘဝိၐျဒွါကျဉ္စ လောပ္တုမ် အာဂတဝါန်, ဣတ္ထံ မာနုဘဝတ, တေ ဒွေ လောပ္တုံ နာဂတဝါန်, ကိန္တု သဖလေ ကရ္တ္တုမ် အာဂတောသ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 ahaM vyavasthAM bhaviSyadvAkyanjca lOptum AgatavAn, itthaM mAnubhavata, tE dvE lOptuM nAgatavAn, kintu saphalE karttum AgatOsmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:17
16 अन्तरसन्दर्भाः  

tadaanii.m yii"su.h pratyavocat; iidaaniim anumanyasva, yata ittha.m sarvvadharmmasaadhanam asmaaka.m karttavya.m, tata.h so.anvamanyata|


yuu.smaan pratiitare.saa.m yaad.r"so vyavahaaro yu.smaaka.m priya.h, yuuya.m taan prati taad.r"saaneva vyavahaaraan vidhatta; yasmaad vyavasthaabhavi.syadvaadinaa.m vacanaanaam iti saaram|


vara.m nabhasa.h p.rthivyaa"sca lopo bhavi.syati tathaapi vyavasthaayaa ekabindorapi lopo na bhavi.syati|


etaad.r"salokaa.h paa.saa.naaghaatena hantavyaa iti vidhirmuusaavyavasthaagranthe likhitosti kintu bhavaan kimaadi"sati?


maanu.sa e.sa vyavasthaaya viruddham ii"svarabhajana.m karttu.m lokaan kuprav.rtti.m graahayatiiti niveditavanta.h|


proccai.h praavocan, he israayellokaa.h sarvve saahaayya.m kuruta| yo manuja ete.saa.m lokaanaa.m muusaavyavasthaayaa etasya sthaanasyaapi vipariita.m sarvvatra sarvvaan "sik.sayati sa e.sa.h; vi"se.sata.h sa bhinnade"siiyalokaan mandiram aaniiya pavitrasthaanametad apavitramakarot|


tadanantara.m katipayajane.su mithyaasaak.si.su samaaniite.su te.akathayan e.sa jana etatpu.nyasthaanavyavasthayo rnindaata.h kadaapi na nivarttate|


khrii.s.ta ekaikavi"svaasijanaaya pu.nya.m daatu.m vyavasthaayaa.h phalasvaruupo bhavati|


tarhi vi"svaasena vaya.m ki.m vyavasthaa.m lumpaama? ittha.m na bhavatu vaya.m vyavasthaa.m sa.msthaapayaama eva|


tata.h "saariirika.m naacaritvaasmaabhiraatmikam aacaradbhirvyavasthaagranthe nirddi.s.taani pu.nyakarmmaa.ni sarvvaa.ni saadhyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्