Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 apara.m manujaa.h pradiipaan prajvaalya dro.naadho na sthaapayanti, kintu diipaadhaaroparyyeva sthaapayanti, tena te diipaa gehasthitaan sakalaan prakaa"sayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अपरं मनुजाः प्रदीपान् प्रज्वाल्य द्रोणाधो न स्थापयन्ति, किन्तु दीपाधारोपर्य्येव स्थापयन्ति, तेन ते दीपा गेहस्थितान् सकलान् प्रकाशयन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অপৰং মনুজাঃ প্ৰদীপান্ প্ৰজ্ৱাল্য দ্ৰোণাধো ন স্থাপযন্তি, কিন্তু দীপাধাৰোপৰ্য্যেৱ স্থাপযন্তি, তেন তে দীপা গেহস্থিতান্ সকলান্ প্ৰকাশযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অপরং মনুজাঃ প্রদীপান্ প্রজ্ৱাল্য দ্রোণাধো ন স্থাপযন্তি, কিন্তু দীপাধারোপর্য্যেৱ স্থাপযন্তি, তেন তে দীপা গেহস্থিতান্ সকলান্ প্রকাশযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အပရံ မနုဇား ပြဒီပါန် ပြဇွာလျ ဒြောဏာဓော န သ္ထာပယန္တိ, ကိန္တု ဒီပါဓာရောပရျျေဝ သ္ထာပယန္တိ, တေန တေ ဒီပါ ဂေဟသ္ထိတာန် သကလာန် ပြကာၑယန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 aparaM manujAH pradIpAn prajvAlya drONAdhO na sthApayanti, kintu dIpAdhArOparyyEva sthApayanti, tEna tE dIpA gEhasthitAn sakalAn prakAzayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:15
10 अन्तरसन्दर्भाः  

tadaa so.aparamapi kathitavaan kopi jano diipaadhaara.m parityajya dro.nasyaadha.h kha.tvaayaa adhe vaa sthaapayitu.m diipamaanayati ki.m?


pradiipa.m prajvaalya dro.nasyaadha.h kutraapi guptasthaane vaa kopi na sthaapayati kintu g.rhaprave"sibhyo diipti.m daata.m diipaadhaaroparyyeva sthaapayati|


yata.h "sariirasya kutraapya.m"se saandhakaare na jaate sarvva.m yadi diiptimat ti.s.thati tarhi tubhya.m diiptidaayiprojjvalan pradiipa iva tava savarva"sariira.m diiptimad bhavi.syati|


apara nca pradiipa.m prajvaalya kopi paatre.na naacchaadayati tathaa kha.tvaadhopi na sthaapayati, kintu diipaadhaaroparyyeva sthaapayati, tasmaat prave"sakaa diipti.m pa"syanti|


ii"svarasya ni.skala"nkaa"sca santaanaaiva vakrabhaavaanaa.m ku.tilaacaari.naa nca lokaanaa.m madhye ti.s.thata,


yato duu.syameka.m niramiiyata tasya prathamako.s.thasya naama pavitrasthaanamityaasiit tatra diipav.rk.so bhojanaasana.m dar"saniiyapuupaanaa.m "sre.nii caasiit|


ata.h kuta.h patito .asi tat sm.rtvaa mana.h paraavarttya puurvviiyakriyaa.h kuru na cet tvayaa manasi na parivarttite .aha.m tuur.nam aagatya tava diipav.rk.sa.m svasthaanaad apasaarayi.syaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्