Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 4:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 tva.m yadi"svarasya tanayo bhavestarhiito.adha.h pata, yata ittha.m likhitamaaste, aadek.syati nijaan duutaan rak.situ.m tvaa.m parame"svara.h| yathaa sarvve.su maarge.su tvadiiyacara.nadvaye| na laget prastaraaghaatastvaa.m ghari.syanti te karai.h||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 त्वं यदिश्वरस्य तनयो भवेस्तर्हीतोऽधः पत, यत इत्थं लिखितमास्ते, आदेक्ष्यति निजान् दूतान् रक्षितुं त्वां परमेश्वरः। यथा सर्व्वेषु मार्गेषु त्वदीयचरणद्वये। न लगेत् प्रस्तराघातस्त्वां घरिष्यन्ति ते करैः॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ৎৱং যদিশ্ৱৰস্য তনযো ভৱেস্তৰ্হীতোঽধঃ পত, যত ইত্থং লিখিতমাস্তে, আদেক্ষ্যতি নিজান্ দূতান্ ৰক্ষিতুং ৎৱাং পৰমেশ্ৱৰঃ| যথা সৰ্ৱ্ৱেষু মাৰ্গেষু ৎৱদীযচৰণদ্ৱযে| ন লগেৎ প্ৰস্তৰাঘাতস্ত্ৱাং ঘৰিষ্যন্তি তে কৰৈঃ||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ৎৱং যদিশ্ৱরস্য তনযো ভৱেস্তর্হীতোঽধঃ পত, যত ইত্থং লিখিতমাস্তে, আদেক্ষ্যতি নিজান্ দূতান্ রক্ষিতুং ৎৱাং পরমেশ্ৱরঃ| যথা সর্ৱ্ৱেষু মার্গেষু ৎৱদীযচরণদ্ৱযে| ন লগেৎ প্রস্তরাঘাতস্ত্ৱাং ঘরিষ্যন্তি তে করৈঃ||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တွံ ယဒိၑွရသျ တနယော ဘဝေသ္တရှီတော'ဓး ပတ, ယတ ဣတ္ထံ လိခိတမာသ္တေ, အာဒေက္ၐျတိ နိဇာန် ဒူတာန် ရက္ၐိတုံ တွာံ ပရမေၑွရး၊ ယထာ သရွွေၐု မာရ္ဂေၐု တွဒီယစရဏဒွယေ၊ န လဂေတ် ပြသ္တရာဃာတသ္တွာံ ဃရိၐျန္တိ တေ ကရဲး။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tvaM yadizvarasya tanayO bhavEstarhItO'dhaH pata, yata itthaM likhitamAstE, AdEkSyati nijAn dUtAn rakSituM tvAM paramEzvaraH| yathA sarvvESu mArgESu tvadIyacaraNadvayE| na lagEt prastarAghAtastvAM ghariSyanti tE karaiH||

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 4:6
9 अन्तरसन्दर्भाः  

tata.h sa pratyabraviit, ittha.m likhitamaaste, "manuja.h kevalapuupena na jiivi.syati, kintvii"svarasya vadanaad yaani yaani vacaa.msi ni.hsaranti taireva jiivi.syati|"


taccaa"scaryya.m nahi; yata.h svaya.m "sayataanapi tejasviduutasya ve"sa.m dhaarayati,


ye paritraa.nasyaadhikaari.no bhavi.syanti te.saa.m paricaryyaartha.m pre.syamaa.naa.h sevanakaari.na aatmaana.h ki.m te sarvve duutaa nahi?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्