Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 4:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 tena k.rtsnasuriyaade"sasya madhya.m tasya ya"so vyaapnot, apara.m bhuutagrastaa apasmaarargii.na.h pak.saadhaatiprabh.rtaya"sca yaavanto manujaa naanaavidhavyaadhibhi.h kli.s.taa aasan, te.su sarvve.su tasya samiipam aaniite.su sa taan svasthaan cakaara|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 তেন কৃৎস্নসুৰিযাদেশস্য মধ্যং তস্য যশো ৱ্যাপ্নোৎ, অপৰং ভূতগ্ৰস্তা অপস্মাৰৰ্গীণঃ পক্ষাধাতিপ্ৰভৃতযশ্চ যাৱন্তো মনুজা নানাৱিধৱ্যাধিভিঃ ক্লিষ্টা আসন্, তেষু সৰ্ৱ্ৱেষু তস্য সমীপম্ আনীতেষু স তান্ স্ৱস্থান্ চকাৰ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 তেন কৃৎস্নসুরিযাদেশস্য মধ্যং তস্য যশো ৱ্যাপ্নোৎ, অপরং ভূতগ্রস্তা অপস্মারর্গীণঃ পক্ষাধাতিপ্রভৃতযশ্চ যাৱন্তো মনুজা নানাৱিধৱ্যাধিভিঃ ক্লিষ্টা আসন্, তেষু সর্ৱ্ৱেষু তস্য সমীপম্ আনীতেষু স তান্ স্ৱস্থান্ চকার|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တေန ကၖတ္သ္နသုရိယာဒေၑသျ မဓျံ တသျ ယၑော ဝျာပ္နောတ်, အပရံ ဘူတဂြသ္တာ အပသ္မာရရ္ဂီဏး ပက္ၐာဓာတိပြဘၖတယၑ္စ ယာဝန္တော မနုဇာ နာနာဝိဓဝျာဓိဘိး က္လိၐ္ဋာ အာသန်, တေၐု သရွွေၐု တသျ သမီပမ် အာနီတေၐု သ တာန် သွသ္ထာန် စကာရ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 4:24
41 अन्तरसन्दर्भाः  

anantara.m lokai statsamiipam aaniito bhuutagrastaandhamuukaikamanujastena svasthiik.rta.h, tata.h so.andho muuko dra.s.tu.m vaktu ncaarabdhavaan|


tadaanii.m raajaa herod yii"so rya"sa.h "srutvaa nijadaaseyaan jagaad,


tadaa tatsiimaata.h kaacit kinaaniiyaa yo.sid aagatya tamuccairuvaaca, he prabho daayuuda.h santaana, mamaikaa duhitaaste saa bhuutagrastaa satii mahaakle"sa.m praapnoti mama dayasva|


he prabho, matputra.m prati k.rpaa.m vidadhaatu, sopasmaaraamayena bh.r"sa.m vyathita.h san puna.h puna rvahnau muhu rjalamadhye patati|


pa"scaad yii"sunaa tarjataeva sa bhuutasta.m vihaaya gatavaan, tadda.n.daeva sa baalako niraamayo.abhuut|


anantara.m bhajanabhavane samupadi"san raajyasya susa.mvaada.m pracaarayan manujaanaa.m sarvvaprakaaraan rogaan sarvvaprakaarapii.daa"sca "samayan yii"su.h k.rtsna.m gaaliilde"sa.m bhramitum aarabhata|


anantara.m sa paara.m gatvaa gideriiyade"sam upasthitavaan; tadaa dvau bhuutagrastamanujau "sma"saanasthaanaad bahi rbhuutvaa ta.m saak.saat k.rtavantau, taavetaad.r"sau praca.n.daavaastaa.m yat tena sthaanena kopi yaatu.m naa"saknot|


tato varaaharak.sakaa.h palaayamaanaa madhyenagara.m tau bhuutagrastau prati yadyad agha.tata, taa.h sarvvavaarttaa avadan|


he prabho, madiiya eko daasa.h pak.saaghaatavyaadhinaa bh.r"sa.m vyathita.h, satu "sayaniiya aaste|


tatastatkarmma.no ya"sa.h k.rtsna.m ta.m de"sa.m vyaaptavat|


tata.h para.m yii"suste.saa.m bhajanabhavana upadi"san raajyasya susa.mvaada.m pracaarayan lokaanaa.m yasya ya aamayo yaa ca pii.daasiit, taan "samayan "samaya.m"sca sarvvaa.ni nagaraa.ni graamaa.m"sca babhraama|


tadaa tasya ya"so gaaliila"scaturdiksthasarvvade"saan vyaapnot|


athaasta.m gate ravau sandhyaakaale sati lokaastatsamiipa.m sarvvaan rogi.no bhuutadh.rtaa.m"sca samaaninyu.h|


tata.h para.m lokaa"scaturbhi rmaanavaireka.m pak.saaghaatina.m vaahayitvaa tatsamiipam aaninyu.h|


kintu janaanaa.m bahutvaat ta.m yii"so.h sammukhamaanetu.m na "saknuvanto yasmin sthaane sa aaste taduparig.rhap.r.s.tha.m khanitvaa chidra.m k.rtvaa tena maarge.na sa"sayya.m pak.saaghaatinam avarohayaamaasu.h|


tadanantara.m yii"sustatsthaanaat puna.h samudrata.ta.m yayau; lokanivahe tatsamiipamaagate sa taan samupadide"sa|


tadanusaare.na kurii.niyanaamani suriyaade"sasya "saasake sati naamalekhana.m praarebhe|


tadaa yii"suraatmaprabhaavaat punargaaliilprade"sa.m gatastadaa tatsukhyaati"scaturdi"sa.m vyaana"se|


tadanantara.m sa bhajanagehaad bahiraagatya "simono nive"sana.m pravive"sa tadaa tasya "sva"sruurjvare.naatyanta.m pii.ditaasiit "si.syaastadartha.m tasmin vinaya.m cakru.h|


tathaapi yii"so.h sukhyaati rbahu vyaaptumaarebhe ki nca tasya kathaa.m "srotu.m sviiyarogebhyo moktu nca lokaa aajagmu.h|


kintu p.rthivyaa.m paapa.m k.santu.m maanavasutasya saamarthyamastiiti yathaa yuuya.m j naatu.m "saknutha tadartha.m (sa ta.m pak.saaghaatina.m jagaada) utti.s.tha sva"sayyaa.m g.rhiitvaa g.rha.m yaahiiti tvaamaadi"saami|


tata.h para.m samasta.m yihuudaade"sa.m tasya caturdiksthade"sa nca tasyaitatkiirtti rvyaana"se|


kecid avadan etasya kathaa bhuutagrastasya kathaavanna bhavanti, bhuuta.h kim andhaaya cak.su.sii daatu.m "saknoti?


phalata ii"svare.na pavitre.naatmanaa "saktyaa caabhi.sikto naasaratiiyayii"su.h sthaane sthaane bhraman sukriyaa.m kurvvan "saitaanaa kli.s.taan sarvvalokaan svasthaan akarot, yata ii"svarastasya sahaaya aasiit;


tasmin patre likhitami.mda, aantiyakhiyaa-suriyaa-kilikiyaade"sasthabhinnade"siiyabhraat.rga.naaya preritaga.nasya lokapraaciinaga.nasya bhraat.rga.nasya ca namaskaara.h|


suriyaakilikiyaade"saabhyaa.m ma.n.dalii.h sthiriikurvvan agacchat|


ittha.m bhuute tadviipanivaasina itarepi rogilokaa aagatya niraamayaa abhavan|


tasmaat laakaa iid.r"sa.m tasyaa"scaryya.m karmma vilokya ni"samya ca sarvva ekacittiibhuuya tenoktaakhyaane manaa.msi nyadadhu.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्